Loading...
अथर्ववेद > काण्ड 4 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 6
    सूक्त - मृगारः देवता - प्रचेता अग्निः छन्दः - प्रस्तारपङ्क्ति सूक्तम् - पापमोचन सूक्त

    येन॑ दे॒वा अ॒मृत॑म॒न्ववि॑न्द॒न्येनौष॑धी॒र्मधु॑मती॒रकृ॑ण्वन्। येन॑ दे॒वाः स्वराभ॑र॒न्त्स नो॑ मुञ्च॒त्वंह॑सः ॥

    स्वर सहित पद पाठ

    येन॑ । दे॒वा: । अ॒मृत॑म् । अ॒नु॒ऽअवि॑न्दन् । येन॑ । ओष॑धी: । मधु॑ऽमती: । अकृ॑ण्वन् । येन॑ । दे॒वा: । स्व᳡: । आ॒ऽअभ॑रन् । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.६॥


    स्वर रहित मन्त्र

    येन देवा अमृतमन्वविन्दन्येनौषधीर्मधुमतीरकृण्वन्। येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥

    स्वर रहित पद पाठ

    येन । देवा: । अमृतम् । अनुऽअविन्दन् । येन । ओषधी: । मधुऽमती: । अकृण्वन् । येन । देवा: । स्व: । आऽअभरन् । स: । न: । मुञ्चतु । अंहस: ॥२३.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 6

    भाषार्थ -
    (येन) जिसके सहयोग द्वारा, (देवा:) साध्यों-तथा-ऋषियों ने, (अमृतम्), अमर-परमेश्वर को (अनु अविन्दन्) सहयोग के पश्चात् प्राप्त किया, (येन) जिसके सहयोग द्वारा (देवाः) व्यवहार-कुशल व्यक्तियों ने (औषधी:) औषधियों को (मधुमती:) मधुर रसवाली (अकृण्वन्) किया; (येन) जिसके सहयोग द्वारा (देवा:) दिव्य गुणियों ने (स्वः) सुखविशेष या स्वर्गलोक को (आभरन्= आहरन्) प्राप्त किया, (स:) वह परमेश्वराग्नि (नः) हमें (अंहस:) पाप से (मुञ्चतु) छुड़ाए।

    इस भाष्य को एडिट करें
    Top