Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 2
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे। ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    ययो॑: । सम्ऽख्या॑ता । वरि॑मा । पार्थि॑वानि । याभ्या॑म् । रज॑: । यु॒पि॒तम् । अ॒न्तरि॑क्षे । ययो॑: । प्र॒ऽअ॒यम् । न । अ॒नु॒ऽआ॒न॒शे । क: । च॒न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.२॥


    स्वर रहित मन्त्र

    ययोः संख्याता वरिमा पार्थिवानि याभ्यां रजो युपितमन्तरिक्षे। ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    ययो: । सम्ऽख्याता । वरिमा । पार्थिवानि । याभ्याम् । रज: । युपितम् । अन्तरिक्षे । ययो: । प्रऽअयम् । न । अनुऽआनशे । क: । चन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 2

    भाषार्थ -
    (ययोः) जिन दो के (पार्थिवानि) पृथिवी सम्बन्धी (वरिमा=वरिमाणि) आच्छादक परिमाण (संख्याता= संख्या तानि) सम्यक्तया प्रकथित अर्थात् जाने गये हैं, (याभ्याम्) जिन दो द्वारा (अन्तरिक्षे) अन्तरिक्ष में (रजः) उदक (युपितम्) विमोहित अर्थात् मूर्छित अवस्था में विद्यमान रहता है; (ययोः) जिन दो के (प्रायम्) प्रकृष्ट-गमन को (कश्चन) कोई भी (न अन्वानशे) नहीं प्राप्त हुआ, (तौ) वे दो (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।

    इस भाष्य को एडिट करें
    Top