अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 2
सूक्त - मृगारः
देवता - वायुः, सविता
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ययोः॒ संख्या॑ता॒ वरि॑मा॒ पार्थि॑वानि॒ याभ्यां॒ रजो॑ युपि॒तम॒न्तरि॑क्षे। ययोः॑ प्रा॒यं नान्वा॑नशे॒ कश्च॒न तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठययो॑: । सम्ऽख्या॑ता । वरि॑मा । पार्थि॑वानि । याभ्या॑म् । रज॑: । यु॒पि॒तम् । अ॒न्तरि॑क्षे । ययो॑: । प्र॒ऽअ॒यम् । न । अ॒नु॒ऽआ॒न॒शे । क: । च॒न । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.२॥
स्वर रहित मन्त्र
ययोः संख्याता वरिमा पार्थिवानि याभ्यां रजो युपितमन्तरिक्षे। ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठययो: । सम्ऽख्याता । वरिमा । पार्थिवानि । याभ्याम् । रज: । युपितम् । अन्तरिक्षे । ययो: । प्रऽअयम् । न । अनुऽआनशे । क: । चन । तौ । न: । मुञ्चतम् । अंहस: ॥२५.२॥
अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 2
भाषार्थ -
(ययोः) जिन दो के (पार्थिवानि) पृथिवी सम्बन्धी (वरिमा=वरिमाणि) आच्छादक परिमाण (संख्याता= संख्या तानि) सम्यक्तया प्रकथित अर्थात् जाने गये हैं, (याभ्याम्) जिन दो द्वारा (अन्तरिक्षे) अन्तरिक्ष में (रजः) उदक (युपितम्) विमोहित अर्थात् मूर्छित अवस्था में विद्यमान रहता है; (ययोः) जिन दो के (प्रायम्) प्रकृष्ट-गमन को (कश्चन) कोई भी (न अन्वानशे) नहीं प्राप्त हुआ, (तौ) वे दो (न:) हमें (अंहसः) पापजन्य कष्ट से (मुञ्चतम्) छुड़ाएँ।
टिप्पणी -
[वरिमा=उरुन्वानि, (ऊर्णुञ् आच्छादने (अदादिः)। रज:= उदकम् (निरुक्तः ४।३।१९; पद 'रज:' ४।३९)। संख्याता=सम्+ ख्या प्रकथने (अदादिः)। युपितम्=युप विमोहने (दिवादिः)। प्रायम्= प्र+अय गतौ (भ्वादिः)। वायु= शुद्धवायु तथा "सविता" अर्थात् उदित सूर्य की रश्मियाँ, पवित्र करके, पापजन्य कष्टों से छुड़ाती हैं।]