अथर्ववेद - काण्ड 4/ सूक्त 28/ मन्त्र 5
सूक्त - मृगारोऽअथर्वा वा
देवता - भवाशर्वौ रुद्रो वा
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
ययो॑र्व॒धान्नाप॒पद्य॑ते॒ कश्च॒नान्तर्दे॒वेषू॒त मानु॑षेषु। याव॒स्येशा॑थे द्वि॒पदो॒ यौ चतु॑ष्पद॒स्तौ नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठययो॑: । व॒धात् । न । अ॒प॒ऽपद्य॑ते । क: । च॒न । अ॒न्त: । दे॒वेषु॑ । उ॒त । मानु॑षेषु । यौ । अ॒स्य । ईशा॑थे॒ इति॑ । द्वि॒ऽपद॑: । यौ । चतु॑:ऽपद: । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२८.५॥
स्वर रहित मन्त्र
ययोर्वधान्नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु। यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठययो: । वधात् । न । अपऽपद्यते । क: । चन । अन्त: । देवेषु । उत । मानुषेषु । यौ । अस्य । ईशाथे इति । द्विऽपद: । यौ । चतु:ऽपद: । तौ । न: । मुञ्चतम् । अंहस: ॥२८.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 28; मन्त्र » 5
भाषार्थ -
(ययोः) जिन दो के (वधात्) वध से (देवेषु अन्तः) देवों के मध्य में (उत) तथा (मानुषेषु) मनुष्यों के मध्य में (क: च) कोई भी (न) नहीं (अपपद्यते) अपगत होता (यौ) जो दो कि (अस्य द्विपदः) इस दो-पाये जगत् के, (यौ) जो दो कि (चतुष्पदः) चौ-पाये जगत् के (ईशाथे) तुम अधीश्वर हो, इनका शासन करते हो, (तौ) वे तुम दोनों (न:) हमें (अंहसः) पापों से (मुञ्चतम्) मुक्त करो, छुड़ाओ।
टिप्पणी -
[अपपद्यते= अप+पद गतौ (दिवादिः), अपगत होना, छूटना। वधात्= पापकर्मों का दण्डरूप वध, मृत्यु। 'देव' का अभिप्राय है "विद्यादि गुणों से सम्पन्न", तथा 'मनुष्य' से अभिप्रेत है 'मनु के अपत्य' तथा केवल 'मननशील'। पशुओं में मनन नहीं होता। यह मनुष्यों तथा पशुओं में भेद है।]