Loading...
अथर्ववेद > काण्ड 4 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 1
    सूक्त - प्रजापतिः देवता - अतिमृत्युः छन्दः - त्रिष्टुप् सूक्तम् - मृत्युसंतरण सूक्त

    यमो॑द॒नं प्र॑थम॒जा ऋ॒तस्य॑ प्र॒जाप॑ति॒स्तप॑सा ब्र॒ह्मणेऽप॑चत्। यो लो॒कानां॒ विधृ॑ति॒र्नाभि॒रेषा॒त्तेनौ॑द॒नेनाति॑ तराणि मृ॒त्युम् ॥

    स्वर सहित पद पाठ

    यम् । ओ॒द॒नम् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । प्र॒जाऽप॑ति: । तप॑सा । ब्र॒ह्मणे॑ । अप॑चत् । य: । लो॒काना॑म् । विऽधृ॑ति: । न । अ॒भि॒ऽरेषा॑त् । तेन॑ । ओ॒द॒नेन॑ । अति॑ । त॒रा॒णि॒ । मृ॒त्युम् ॥३५.१॥


    स्वर रहित मन्त्र

    यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्। यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥

    स्वर रहित पद पाठ

    यम् । ओदनम् । प्रथमऽजा: । ऋतस्य । प्रजाऽपति: । तपसा । ब्रह्मणे । अपचत् । य: । लोकानाम् । विऽधृति: । न । अभिऽरेषात् । तेन । ओदनेन । अति । तराणि । मृत्युम् ॥३५.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 1

    भाषार्थ -
    (ऋतस्य) सत्य के (प्रथमजा:) प्रथमोत्पादक अर्थात् प्रथमाश्रम, ब्रह्मचर्याश्रम में उत्पादक और (प्रजापतिः) प्रजाओं अर्थात् सन्तानों के पालक तथा रक्षक गृहस्थी ने, (ब्रह्मणे) ब्रह्म की प्राप्ति के लिए, (यम्, ओदनम्) जिस ओदन-परमेश्वर को, (तपसा) तपस्या द्वारा (अपचत्१) निज जीवन में परिपक्व किया, तथा (य:) जो ओदन (लोकानाम्) लोकलोकान्तरों का (विधृतिः) विशेषेण धारक है, (न अभिरेषात्) वह [मेरे लिए] नष्ट न हो, (तेन ओदनेन) उस ओदन द्वारा (मृत्युम् अति) मृत्यु का अतिक्रमण कर, (तराणि) मैं तैर जाऊँ [भवसागर को]।

    इस भाष्य को एडिट करें
    Top