Loading...
अथर्ववेद > काण्ड 4 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 7
    सूक्त - प्रजापतिः देवता - अतिमृत्युः छन्दः - त्रिष्टुप् सूक्तम् - मृत्युसंतरण सूक्त

    अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॑ ते भवन्तु। ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥

    स्वर सहित पद पाठ

    अव॑ । बा॒धे॒ । द्वि॒षन्त॑म् । दे॒व॒ऽपी॒युम् । स॒ऽपत्ना॑: । ये । मे॒ । अप॑ । ते । भ॒व॒न्तु॒ । ब्र॒ह्म॒ऽओ॒द॒नम् । वि॒श्व॒ऽजित॑म् । प॒चा॒मि॒ । शृ॒ण्वन्तु॑ । मे॒ । श्र॒त्ऽदधा॑नस्य । दे॒वा: ॥३५.७॥


    स्वर रहित मन्त्र

    अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु। ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥

    स्वर रहित पद पाठ

    अव । बाधे । द्विषन्तम् । देवऽपीयुम् । सऽपत्ना: । ये । मे । अप । ते । भवन्तु । ब्रह्मऽओदनम् । विश्वऽजितम् । पचामि । शृण्वन्तु । मे । श्रत्ऽदधानस्य । देवा: ॥३५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 7

    भाषार्थ -
    (देवपीयुम्) दिव्य भावनाओं के हिंसक, (द्विषन्तम्) द्वेषी असुर का (अव बाधे) मैं ध्यानी हनन करता हूँ, (मे) मुझ ध्यानी के (सपत्नाः) शत्रु जो असुर हैं (ते) वे (अप भवन्तु) अपगत हो जाएँ; (विश्वजितम्) विश्वविजयी (ब्रह्मौदनम्) ब्रह्मरूपी ओदन का (पचामि) मैं परिपाक करता हूँ, (देवाः) देव अर्थात् श्रेष्ठ लोग (श्रद्दधानस्य) श्रद्धा सम्पन्न (मे) मेरे [वचन] (शृण्वन्तु) सुनें।

    इस भाष्य को एडिट करें
    Top