Loading...
अथर्ववेद के काण्ड - 4 के सूक्त 35 के मन्त्र

मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 35/ मन्त्र 7
    ऋषि: - प्रजापतिः देवता - अतिमृत्युः छन्दः - त्रिष्टुप् सूक्तम् - मृत्युसंतरण सूक्त
    26

    अव॑ बाधे द्वि॒षन्तं॑ देवपी॒युं स॒पत्ना॒ ये मेऽप॑ ते भवन्तु। ब्र॑ह्मौद॒नं वि॑श्व॒जितं॑ पचामि शृ॒ण्वन्तु॑ मे श्र॒द्दधा॑नस्य दे॒वाः ॥

    स्वर सहित पद पाठ

    अव॑ । बा॒धे॒ । द्वि॒षन्त॑म् । दे॒व॒ऽपी॒युम् । स॒ऽपत्ना॑: । ये । मे॒ । अप॑ । ते । भ॒व॒न्तु॒ । ब्र॒ह्म॒ऽओ॒द॒नम् । वि॒श्व॒ऽजित॑म् । प॒चा॒मि॒ । शृ॒ण्वन्तु॑ । मे॒ । श्र॒त्ऽदधा॑नस्य । दे॒वा: ॥३५.७॥


    स्वर रहित मन्त्र

    अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु। ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥

    स्वर रहित पद पाठ

    अव । बाधे । द्विषन्तम् । देवऽपीयुम् । सऽपत्ना: । ये । मे । अप । ते । भवन्तु । ब्रह्मऽओदनम् । विश्वऽजितम् । पचामि । शृण्वन्तु । मे । श्रत्ऽदधानस्य । देवा: ॥३५.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 35; मन्त्र » 7
    Acknowledgment

    हिन्दी (2)

    विषय

    ब्रह्मविद्या का उपदेश।

    पदार्थ

    (द्विषन्तम्) द्वेष करनेवाले (देवपीयुम्) देवताओं के हिंसक को (अव बाधे) मैं हटाता हूँ। (ये) जो (मे) मेरे (सपत्नाः) प्रतियोगी हैं, (ते) वे (अप भवन्तु) हट जावें। (विश्वजितम्) संसार के जीतनेवाले (ब्रह्मौदनम्) सबसे बड़े सींचनेवाले वा अन्नरूप परमात्मा को (पचामि) पक्का [हृदय में दृढ़] करता हूँ। (देवाः) व्यवहारकुशल विद्वान् लोग (श्रद्दधानस्य) श्रद्धा रखनेवाले (मे) मेरी [वार्ता] (शृण्वन्तु) सुनें ॥७॥

    भावार्थ

    मनुष्य जगदीश्वर में पूरी भक्ति करके पुरुषार्थपूर्वक अपने सब विघ्नों को हटा कर आनन्द भोगें ॥७॥ इति सप्तमोऽनुवाकः ॥

    टिप्पणी

    ७−(अव बाधे) अपवारयामि (द्विषन्तम्) हिंसन्तम् (देवपीयुम्) पीयतिर्हिंसाकर्मा-निरु० ४।२५। खरुशङ्कुपीयु०। उ० १।३६। इति पीयतेः-कु। देवानां हिंसकम् (सपत्नाः) अ० १।९।२। शत्रवः (ये) (मे) मम (अपभवन्तु) दूरे गच्छन्तु (ते) शत्रवः (ब्रह्मौदनम्) ओदन इति व्याख्यातम्-सू० ३४ म० १। प्रवृद्धं सेचकं प्रवर्धकम् अन्नरूपं वा परमात्मानम् (विश्वजितम्) सर्वस्य जेतारम् (पचामि) परिपक्वं दृढं करोमि (शृण्वन्तु) आकर्णयन्तु (मे) मम वाक्यम् (श्रद्दधानस्य) श्रद्धाधारकस्य (देवाः) व्यवहारिणो विद्वांसः ॥

    Vishay

    Padartha

    Bhavartha

    English (1)

    Subject

    Conquest of Death

    Meaning

    I stop and ward off those hostilities which forestall or distract my thoughts of divinity. Let all adversaries, all negativities get off my mind. I have developed and perfected the all-world-victorious food of divinity for my soul. Listen ye all, divine, brilliant sages, this voice of the faithful me.

    Top