अथर्ववेद - काण्ड 4/ सूक्त 36/ मन्त्र 1
ऋषि: - चातनः
देवता - सत्यौजा अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - सत्यौजा अग्नि सूक्त
68
तान्त्स॒त्यौजाः॒ प्र द॑हत्व॒ग्निर्वै॑श्वान॒रो वृषा॑। यो नो॑ दुर॒स्याद्दिप्सा॒च्चाथो॒ यो नो॑ अराति॒यात् ॥
स्वर सहित पद पाठतान् । स॒त्यऽओ॑जा: । प्र । द॒ह॒तु॒ । अ॒ग्नि: । वै॒श्वा॒न॒र: । वृषा॑ । य: । न॒: । दु॒र॒स्यात् । दिप्सा॑त् । च॒ । अथो॒ इति॑ । य: । न॒: । अ॒रा॒ति॒ऽयात् ॥३६.१॥
स्वर रहित मन्त्र
तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा। यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात् ॥
स्वर रहित पद पाठतान् । सत्यऽओजा: । प्र । दहतु । अग्नि: । वैश्वानर: । वृषा । य: । न: । दुरस्यात् । दिप्सात् । च । अथो इति । य: । न: । अरातिऽयात् ॥३६.१॥
भाष्य भाग
हिन्दी (2)
विषय
राजा के धर्म का उपदेश।
पदार्थ
(सत्यौजाः) सत्य बलवाला, (वैश्वानरः) सब नरों का हित करनेवाला, (वृषा) सुख वर्षानेवाला वा ऐश्वर्यवान् (अग्निः) सर्वव्यापक परमेश्वर (तान्) उन सबको (प्र दहतु) भस्म कर डाले। (यः) जो (नः) हमें (दुरस्यात्) दुष्ट माने, (च) और जो (दिप्सात्) मारना चाहे, (अथो) और भी (यः) जो (नः) हम से (अरातियात्) बैरी सा बर्ताव करे ॥१॥
भावार्थ
पुरुषार्थी मनुष्य परमेश्वर पर विश्वास करके धर्म के विघ्नकारियों को नष्ट करें ॥१॥
टिप्पणी
१−(तान्) निर्दिष्टान् (सत्यौजाः) अवितथबलः (प्र) प्रकर्षेण (दहतु) भस्मीकरोतु (अग्निः) सर्वव्यापकः परमेश्वरः (वैश्वानरः) अ० १।१०।४। सर्वनरहितः (वृषा) अ० १।१२।१। सुखवर्षकः। ऐश्वर्यवान् (यः) शत्रुः (नः) अस्मान् (दुरस्यात्) उपमानादाचारे। पा० ३।१।१०। इति दुष्ट-क्यच्। दुरस्युर्द्रविणस्युर्०। पा० ७।४।३६। इति क्यचि दुष्टस्य दुरस् भावः। तदन्ताल्लेटि आडागमः। दुष्टानिवाचरेत् (दिप्सात्) दम्भु दम्भे-सन्। दम्भ इच्च पा०। ७।४।५६। इति इत्वम्। अत्र लोपोऽभ्यासस्य। पा० ७।४।५८। इति अभ्यासलोपः। भष्भावाभावश्छान्दसः। धिप्सेत्। दम्भितुं हिंसितुमिच्छेत् (च) (अथो) अपि च (अरातियात्) पूर्ववत् क्यचि लेट्। अरातिवदाचरेत्। शत्रुवदनुतिष्ठेत् ॥
Vishay
…
Padartha
…
Bhavartha
…
English (1)
Subject
The Power of Truth
Meaning
Let generous Agni, commander of the blaze of truth, all-watching ruler of humanity, bum those forces of negativity which intend to hurt us, subject us to adversity and rob us of felicity.
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal & Sri Ashish Joshi
Conversion to Unicode/OCR By:
Dr. Naresh Dhiman
Donation for Typing/OCR By:
Sri Amit Upadhyay
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal