Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 8
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - जगती सूक्तम् - ब्रह्मौदन सूक्त

    इ॒ममो॑द॒नं नि द॑धे ब्राह्म॒णेषु॑ विष्टा॒रिणं॑ लोक॒जितं॑ स्व॒र्गम्। स मे॒ मा क्षे॑ष्ट स्व॒धया॒ पिन्व॑मानो वि॒श्वरू॑पा धे॒नुः का॑म॒दुघा॑ मे अस्तु ॥

    स्वर सहित पद पाठ

    इ॒मम् । ओ॒द॒नम् । नि । द॒धे॒ । ब्रा॒ह्म॒णेषु॑ । वि॒ष्टा॒रिण॑म् । लो॒क॒ऽजित॑म् । स्व॒:ऽगम् । स: । मे॒ । मा । क्षे॒ष्ट॒ । स्व॒धया॑ । पिन्व॑मान: । वि॒श्वऽरू॑पा । धे॒नु: । का॒म॒ऽदुघा॑ । मे॒ । अ॒स्तु॒ ॥३४.८॥


    स्वर रहित मन्त्र

    इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम्। स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥

    स्वर रहित पद पाठ

    इमम् । ओदनम् । नि । दधे । ब्राह्मणेषु । विष्टारिणम् । लोकऽजितम् । स्व:ऽगम् । स: । मे । मा । क्षेष्ट । स्वधया । पिन्वमान: । विश्वऽरूपा । धेनु: । कामऽदुघा । मे । अस्तु ॥३४.८॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 8

    भाषार्थ -
    (विष्टारिणम्) जगत् का विस्तार करनेवाले, (लोकजितम्) लोक विजयी, (स्वर्गम्) सुखप्राप्त अर्थात् आनन्दस्वरूप (इमम्) इस (ओदनम्) ओदन नामक परमेश्वर को (ब्राह्मणेषु) ब्रह्मवेत्ताओं तथा वेदवेत्ताओं में (निदधे) मैं निधिरूप में स्थापित करता हूँ: (स्वधया) निज धारणशक्ति द्वारा (पिन्वमानः) सबका धारण करनेवाला, (सः) वह ओदन-नामक परमेश्वर (में) मेरे लिए (मा क्षेष्ट) निजप्रकाश से क्षीण न हो, अर्थात् सदा मुझे निजप्रकाश प्रदान करता रहे। (विश्वरूपा) विश्व को रूप देनेवाली, (कामदुधा) कामनाओं का दोहन करनेवाली परमेश्वर-माता (धेनुः) दुधार गौ के सदृश (मे अस्तु) मेरे लिए हो।

    इस भाष्य को एडिट करें
    Top