Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 1
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    ब्रह्मा॑स्य शी॒र्षं बृ॒हद॑स्य पृ॒ष्ठं वा॑मदे॒व्यमु॒दर॑मोद॒नस्य॑। छन्दां॑सि प॒क्षौ मुख॑मस्य स॒त्यं वि॑ष्टा॒री जा॒तस्तप॑सोऽधि य॒ज्ञः ॥

    स्वर सहित पद पाठ

    ब्रह्म॑ । अ॒स्य॒ । शी॒र्षम् । बृ॒हत् । अ॒स्य॒ । पृ॒ष्ठम् । वा॒म॒ऽदे॒व्यम् । उ॒दर॑म् । ओ॒द॒नस्य॑ । छन्दां॑सि । प॒क्षौ । मुख॑म् । अ॒स्य॒ । स॒त्यम् । वि॒ष्टा॒री । जा॒त: । तप॑स: । अधि॑ । य॒ज्ञ: ॥३४.१॥


    स्वर रहित मन्त्र

    ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य। छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥

    स्वर रहित पद पाठ

    ब्रह्म । अस्य । शीर्षम् । बृहत् । अस्य । पृष्ठम् । वामऽदेव्यम् । उदरम् । ओदनस्य । छन्दांसि । पक्षौ । मुखम् । अस्य । सत्यम् । विष्टारी । जात: । तपस: । अधि । यज्ञ: ॥३४.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 1

    भाषार्थ -
    (अस्य ओदनस्य) इस ओदनसाध्य गृहस्थयज्ञ का (शीर्षम्) शिरः स्थानीय है (ब्रह्म) ब्रह्मवेद अर्थात् अथर्ववेद, (पृष्ठम्) पीठ स्थानीय है (बृहत) परिमाण में बड़ा ऋग्वेद, (उदरम्) पेटस्थानीय है (वामदेव्यम्) वननीय या सुन्दरस्वरूप परमेश्वर का वर्णन करनेवाला सामवेद, (पक्षौ) दो पंखों के सदृश हैं (छन्दांसि) वैदिक छन्दोमय मन्त्र, (अस्य) इस गृहस्थयज्ञ का (मुखम्) मुख है (सत्यम्) सत्य व्यवहार या सत्य ब्रह्म, (विष्टारी यज्ञः) यह विस्तार करनेवाला गृहस्थयज्ञ (तपस: अधि) ब्रह्मचर्यरूपी तप से (जातः) प्रादुर्भूत हुआ है, या होता है।

    इस भाष्य को एडिट करें
    Top