अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 5
सूक्त - अथर्वा
देवता - ब्रह्मौदनम्
छन्दः - त्र्यवसाना सप्तदाकृतिः
सूक्तम् - ब्रह्मौदन सूक्त
ए॒ष य॒ज्ञानां॒ वित॑तो॒ वहि॑ष्ठो विष्टा॒रिणं॑ प॒क्त्वा दिव॒मा वि॑वेश। आ॒ण्डीकं॒ कुमु॑दं॒ सं त॑नोति॒ बिसं॑ शा॒लूकं॒ शफ॑को मुला॒ली। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥
स्वर सहित पद पाठए॒ष: । य॒ज्ञाना॑म् । विऽत॑त: । वहि॑ष्ठ: । वि॒ष्टा॒रिण॑म् । प॒क्त्वा । दिव॑म् । आ । वि॒वे॒श॒ । आ॒ण्डी॑कम् । कुमु॑दम् । सम् । त॒नो॒ति॒ । बिस॑म् । शा॒लूक॑म् । शफ॑क: । मु॒ला॒ली । ए॒ता: ।त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.५॥
स्वर रहित मन्त्र
एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश। आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥
स्वर रहित पद पाठएष: । यज्ञानाम् । विऽतत: । वहिष्ठ: । विष्टारिणम् । पक्त्वा । दिवम् । आ । विवेश । आण्डीकम् । कुमुदम् । सम् । तनोति । बिसम् । शालूकम् । शफक: । मुलाली । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.५॥
अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 5
भाषार्थ -
(यज्ञानाम्) यज्ञों के मध्य में (एषः) यह (विततः) विष्टारी अर्थात् विस्तार करनेवाला गृहस्थयज्ञ (वहिष्ठः) सर्वश्रेष्ठ वाहक है [द्युलोक के प्रति (मन्त्र ४) ले जानेवाला है] (विष्टारिणम्) विस्तार करनेवाले [ओदन] को (पक्त्वा) पकाकर, (दिवम्) द्युलोक में, [पाक करनेवाला गृहस्थी], (आ विवेश) आ प्रविष्ट होता है। गृहस्थ यज्ञ (आण्डीकम्) अण्डाकृतिवाले गोल (कुमुदम्) कमल डोंडे का (सं तनोति) सम्यक् विस्तार करता है, (शफक:) वृक्षों की जड़ों को पैदा करनेवाला, और (मुलाली) कन्दमूल का आदान करनेवाला हुआ (बिसम्) बिस अर्थात् भें [खाद्य कमलजड़] को, (शालूकम्) जिसका कि सम्बन्ध गृहस्थशाला के साथ है, उसका (सं तनोति) सम्यक् विस्तार करता है। (एताः) ये वक्ष्यमाण घृतादि [मन्त्र ६,७] की (सर्वा: धारा:) सब धाराएँ (त्वा) तुझे (उप यन्तु) प्राप्त हों (स्वर्ग लोके) स्वर्गलोक, अर्थात् गृहस्थलोक में; तथा (मधुमत्) मधुर मधु को (पिन्वमानाः) सींचती हुई (पुष्करिणीः) पुष्करों अर्थात् कमलोंवाली भूमियाँ (समन्ताः) जोकि पर्यन्तवर्ती हैं, वे (त्वा उपतिष्ठन्तु) तुझे उपस्थित हों, तेरे समीप स्थित हों।
टिप्पणी -
[वितत:= वि+ तनु विस्तारे+ क्त:। बहिष्ठः= वह प्रापणे+ इष्टन्, वोढ़ृतमः (कुमुदम्= श्वेत जलकमल, जोकि चन्द्रोदय काल में खिलता है (आप्टे)। शालूकम्= शाला+उच समवाये, चकार को ककार, वर्ण-विकार द्वारा। शफकः= शफ (वृक्षों की जड़ें; आप्टे)+कृ +'ड:' प्रत्यय। मुलाली= मूला, मूलानि, कन्दमूलानि ला+आदाने इनिः। पिन्वमानाः= पिवि सेचने च (भ्वादिः)। पुष्करिणी= कमलहद तथा कमल पौधा (आप्टे)। पुष्करम्=नीलकमल (आप्टे)।]