Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 3
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    वि॑ष्टा॒रिण॑मोद॒नं ये पच॑न्ति॒ नैना॒नव॑र्तिः सचते क॒दा च॒न। आस्ते॑ य॒म उप॑ याति दे॒वान्त्सं ग॑न्ध॒र्वैर्म॑दते सो॒म्येभिः॑ ॥

    स्वर सहित पद पाठ

    वि॒ष्टा॒रिण॑म् । ओ॒द॒नम् । ये । पच॑न्ति । न । ए॒ना॒न् । अव॑र्ति: । स॒च॒ते॒ । क॒दा । च॒न । आस्ते॑ । य॒मे । उप॑ । या॒ति॒ । दे॒वान् । सम् । ग॒न्ध॒र्वै: । म॒द॒ते॒ । सो॒म्येभि॑: ॥३४.३॥


    स्वर रहित मन्त्र

    विष्टारिणमोदनं ये पचन्ति नैनानवर्तिः सचते कदा चन। आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥

    स्वर रहित पद पाठ

    विष्टारिणम् । ओदनम् । ये । पचन्ति । न । एनान् । अवर्ति: । सचते । कदा । चन । आस्ते । यमे । उप । याति । देवान् । सम् । गन्धर्वै: । मदते । सोम्येभि: ॥३४.३॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 3

    भाषार्थ -
    (ये) जो (विष्टारिणम्) विस्तारवाले (ओदनम्) ओदन को (पचन्ति) पकाते हैं, (एनान्) इनको (कदा चन) कभी भी (अवर्तिः) वृत्ति का अभाव अर्थात् दारिद्र्य (न सचते) नहीं प्राप्त होता, [वह प्रत्येक ओदन परिपाकी] (यम) यम-नियमों में (आस्ते) वास करता है, (देवान्) दिव्यगुणों वाले सत्पुरुषों के (उप) समीप (याति) जाता है, उनका सत्संग करता है, तथा (सोम्येभिः) सौम्यस्वभाववाले (गन्धर्वैः) वेदवाणी के धारण करनेवालों के (सम्) साथ (मदते) मोद-प्रमोद प्राप्त करता है।

    इस भाष्य को एडिट करें
    Top