Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 2
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    अ॑न॒स्थाः पू॒ताः पव॑नेन शु॒द्धाः शुच॑यः॒ शुचि॒मपि॑ यन्ति लो॒कम्। नैषां॑ शि॒श्नं प्र द॑हति जा॒तवे॑दाः स्व॒र्गे लो॒के ब॒हु स्त्रैण॑मेषाम् ॥

    स्वर सहित पद पाठ

    अ॒न॒स्था: । पू॒ता: । पव॑नेन । शु॒ध्दा: । शुच॑य: । शुचि॑म् । अपि॑ । य॒न्ति॒ । लो॒कम् । न । ए॒षा॒म् । शि॒श्नम् । प्र । द॒ह॒ति॒ । जा॒तऽवे॑दा: । स्व॒:ऽगे । लो॒के । ब॒हु । स्त्रैण॑म् । ए॒षा॒म् ३४.२॥


    स्वर रहित मन्त्र

    अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम्। नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥

    स्वर रहित पद पाठ

    अनस्था: । पूता: । पवनेन । शुध्दा: । शुचय: । शुचिम् । अपि । यन्ति । लोकम् । न । एषाम् । शिश्नम् । प्र । दहति । जातऽवेदा: । स्व:ऽगे । लोके । बहु । स्त्रैणम् । एषाम् ३४.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 2

    भाषार्थ -
    (अनस्था:) जो अस्थिपञ्जर नहीं हैं [अपितु मांसल हैं, हृष्ट-पुष्ट हैं] (पूताः) आचार से पवित्र हैं, (पवनेन) प्रवाहित तथा पवित्र वायु द्वारा (शुद्धाः) [शरीर से] शुद्ध हैं। (शुचयः) विचारों द्वारा शुचि हैं, वे ही (शुचिम् लोकम्) शुचि-गृहस्थलोक में (अपि यन्ति) जाते हैं, प्रविष्ट होते हैं। (जातवेदाः) प्रज्ञानी परमेश्वर (एषाम्) इनकी (शिश्नम्) प्रजनन-इन्द्रिय को (न प्र दहति) प्रदग्ध नहीं करता, (स्वर्गे लोके) स्वर्गरूप गृहस्थ लोके में (एषाम्) इनके (बहु स्त्रैणम्) बहुत स्त्रीसमूह के होते हुए भी।

    इस भाष्य को एडिट करें
    Top