Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 6
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - पञ्चपदातिशक्वरी सूक्तम् - ब्रह्मौदन सूक्त

    घृ॒तह्र॑दा॒ मधु॑कूलाः॒ सुरो॑दकाः क्षी॒रेण॑ पू॒र्णा उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

    स्वर सहित पद पाठ

    घृ॒तऽहृ॑दा: । मधु॑ऽकूला: । सुरा॑ऽउदका: । क्षी॒रेण॑ । पू॒र्णा: । उ॒द॒केन॑ । द॒ध्ना । ए॒ता: ।त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.६॥


    स्वर रहित मन्त्र

    घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥

    स्वर रहित पद पाठ

    घृतऽहृदा: । मधुऽकूला: । सुराऽउदका: । क्षीरेण । पूर्णा: । उदकेन । दध्ना । एता: ।त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.६॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 6

    भाषार्थ -
    (घृतह्रदाः) घृत के तालाब-सदृश महाकाय मटके१, (मधु कूलाः) मधु द्वारा कूलों अर्थात् किनारों तक भरे मटके, (सुरोदकाः) आयुर्वेदिक अरिष्टों तथा आसवोंवाले महाकाय मटके, तथा (क्षीरेण) दूध द्वारा, (उदकेन) उदक द्वारा, (दध्ना:) दधि द्वारा (पूर्णाः) भरपूर मटके, (एताः) ये (सर्वाः धारा:) सब धारक धाराएँ (त्वा) तुझे (उप यन्तु) प्राप्त हों (स्वर्गे लोके) गृहस्थ लोकरूपी स्वर्गलोक में; तथा (मधुमत्) मधुर मधु को (पिन्वमाना:) सींचती हुई (पुष्करिणी:) पुष्करों अर्थात् कमलोंवाली भूमियाँ, (पर्यन्ताः) जोकि पर्यन्तवर्ती हैं, वे (त्वा) तुझे (उप तिष्ठन्तु) उपस्थित हों, तेरे समीप स्थित हों।

    इस भाष्य को एडिट करें
    Top