Loading...
अथर्ववेद > काण्ड 4 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 34/ मन्त्र 7
    सूक्त - अथर्वा देवता - ब्रह्मौदनम् छन्दः - भुरिगतिशक्वरी सूक्तम् - ब्रह्मौदन सूक्त

    च॒तुरः॑ कु॒म्भांश्च॑तु॒र्धा द॑दामि क्षी॒रेण॑ पू॒र्णाँ उ॑द॒केन॑ द॒ध्ना। ए॒तास्त्वा॒ धारा॒ उप॑ यन्तु॒ सर्वाः॑ स्व॒र्गे लो॒के मधु॑म॒त्पिन्व॑माना॒ उप॑ त्वा तिष्ठन्तु पुष्क॒रिणीः॒ सम॑न्ताः ॥

    स्वर सहित पद पाठ

    च॒तुर॑: । कु॒म्भान् । च॒तु॒:ऽधा । द॒दा॒मि॒ । क्षी॒रेण॑ । पू॒र्णान् । उ॒द॒केन॑ । द॒ध्ना । ए॒ता: । त्वा॒ । धारा॑: । उप॑ । य॒न्तु॒ । सर्वा॑: । स्व॒:ऽगे । लो॒के । मधु॑ऽमत् । पिन्व॑माना: । उप॑ । त्वा॒ । ति॒ष्ठ॒न्तु॒ । पु॒ष्क॒रिणी॑: । सम्ऽअ॑न्ता: ॥३४.७॥


    स्वर रहित मन्त्र

    चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्णाँ उदकेन दध्ना। एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥

    स्वर रहित पद पाठ

    चतुर: । कुम्भान् । चतु:ऽधा । ददामि । क्षीरेण । पूर्णान् । उदकेन । दध्ना । एता: । त्वा । धारा: । उप । यन्तु । सर्वा: । स्व:ऽगे । लोके । मधुऽमत् । पिन्वमाना: । उप । त्वा । तिष्ठन्तु । पुष्करिणी: । सम्ऽअन्ता: ॥३४.७॥

    अथर्ववेद - काण्ड » 4; सूक्त » 34; मन्त्र » 7

    भाषार्थ -
    (चतुर्धा) चतुर्विध विद्यमान (चतुरः कुम्भान्) ४ कुम्भों को (ददामि) मैं परमेश्वर देता हूँ [हे गृहस्थी ! तुझे] (क्षीरेण) दूध द्वारा, (उदकेन) उदक द्वारा (दध्ना) दधि द्वारा (पूर्णान्) पूर्ण [कुम्भों] को। ये कुम्भ ३ हैं। चौथा कुम्भ है "घृतह्रदा, मधुकूलाः, सुरोदकाः' (मन्त्र ६)। बहुवचनान्त इन तीनों को, एकविध मानकर, इन्हें चतुर्थ कुम्भ कहा है। (एताः) ये (सर्वाः धारा:) सब धारक धाराएँ (त्वा) तुझे (उप यन्तु) प्राप्त हों (स्वर्गे लोके) गृहस्थ लोकरूपी स्वर्गलोक में; तथा (मधुमत्) मधुर मधु को (पिन्वमाना:) सींचती हुई (पुष्करिणी:) पुष्करों अर्थात् कमलोंवाली भूमियाँ, (पर्यन्ताः) जोकि पर्यन्तवर्ती हैं, वे (त्वा) तुझे (उप तिष्ठन्तु) उपस्थित हों, तेरे समीप स्थित हों।

    इस भाष्य को एडिट करें
    Top