Loading...
अथर्ववेद > काण्ड 4 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 1
    सूक्त - अथर्वा देवता - वनस्पतिः छन्दः - अनुष्टुप् सूक्तम् - वाजीकरण सूक्त

    य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे। तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥

    स्वर सहित पद पाठ

    याम् । त्वा॒ । ग॒न्ध॒र्व: । अख॑नत् । वरु॑णाय । मृ॒तऽभ्र॑जे । ताम् । त्वा॒ । व॒यम् । ख॒ना॒म॒सि॒ । ओष॑धिम् । शे॒प॒:ऽहर्ष॑णीम् ॥४.१॥


    स्वर रहित मन्त्र

    य त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे। तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥

    स्वर रहित पद पाठ

    याम् । त्वा । गन्धर्व: । अखनत् । वरुणाय । मृतऽभ्रजे । ताम् । त्वा । वयम् । खनामसि । ओषधिम् । शेप:ऽहर्षणीम् ॥४.१॥

    अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 1

    भाषार्थ -
    (याम् त्वा) जिस तुझको (मतभ्रजे१) मृत तेजवाले (वरुणाय) वरुण के लिए (गन्धर्व:) वेद वाणी-धारण करनेवाले वैदिक-विद्वान ने (अखनद्) खोदा, (ताम् त्वा शेपहर्षणीम्) पुरुषेन्द्रिय को हर्षित करनेवाली उस तुझ (ओषधिम्) औषधि को (वयम् खनामसि) हम खोदते हैं।

    इस भाष्य को एडिट करें
    Top