अथर्ववेद - काण्ड 4/ सूक्त 4/ मन्त्र 1
य त्वा॑ गन्ध॒र्वो अख॑न॒द्वरु॑णाय मृ॒तभ्र॑जे। तां त्वा॑ व॒यं ख॑नाम॒स्योष॑धिं शेप॒हर्ष॑णीम् ॥
स्वर सहित पद पाठयाम् । त्वा॒ । ग॒न्ध॒र्व: । अख॑नत् । वरु॑णाय । मृ॒तऽभ्र॑जे । ताम् । त्वा॒ । व॒यम् । ख॒ना॒म॒सि॒ । ओष॑धिम् । शे॒प॒:ऽहर्ष॑णीम् ॥४.१॥
स्वर रहित मन्त्र
य त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे। तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥
स्वर रहित पद पाठयाम् । त्वा । गन्धर्व: । अखनत् । वरुणाय । मृतऽभ्रजे । ताम् । त्वा । वयम् । खनामसि । ओषधिम् । शेप:ऽहर्षणीम् ॥४.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 4; मन्त्र » 1
भाषार्थ -
(याम् त्वा) जिस तुझको (मतभ्रजे१) मृत तेजवाले (वरुणाय) वरुण के लिए (गन्धर्व:) वेद वाणी-धारण करनेवाले वैदिक-विद्वान ने (अखनद्) खोदा, (ताम् त्वा शेपहर्षणीम्) पुरुषेन्द्रिय को हर्षित करनेवाली उस तुझ (ओषधिम्) औषधि को (वयम् खनामसि) हम खोदते हैं।
टिप्पणी -
[गन्धर्व:- गौः वाङ्नाम (निघं० १।११)। धुञ् धारणे। अथवा गौः पृथिवीनाम (निघं० १।११) + धृञ् धारणे=कृषक। वरुणाय = वृणोति व्रियते वाऽसौ वरुण: (उणा० ३।५३, दयानन्द), जो विवाहार्थ वधू का वरण करता है, और वधू द्वारा वरण किया जाता है, वह है पति, जिसे कि (मन्त्र २ में) प्रजापति, अर्थात् गृहस्थी कहा है। वरुण पद यौगिकार्थक है। मृतभ्रजे=नष्टवीर्याय (सायण)। शेप: = पुरुषेन्द्रिय।] [१. मृतभ्रजे=चतुर्थ्येकवचन। भ्रज् =भ्रस्ज पाके (तुदादिः) उदराग्नि द्वारा परिपक्व अन्न से उत्पन्न तेज अर्थात् वृष्ण्य, वीर्य।]