अथर्ववेद - काण्ड 5/ सूक्त 10/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - वास्तोष्पतिः
छन्दः - यवमध्यात्रिपदागायत्री
सूक्तम् - आत्मा रक्षा सूक्त
अ॑श्मव॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥
स्वर सहित पद पाठअ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । य: । मा॒ । ऊ॒र्ध्वाया॑: । दि॒श: । अ॒घ॒ऽयु: । अ॒भि॒ऽदासा॑त् । ए॒तत् । स:। ऋ॒च्छा॒त् ॥१०.६॥
स्वर रहित मन्त्र
अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात् ॥
स्वर रहित पद पाठअश्मऽवर्म । मे । असि । य: । मा । ऊर्ध्वाया: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स:। ऋच्छात् ॥१०.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 10; मन्त्र » 6
भाषार्थ -
[हे ब्रह्म !] (अश्मवर्म ) पत्थर के सदृश सुदृढ़ कवच, (मे ) मेरे लिए (असि) तू है, (यः) जो (अघायु: ) अच्छा (मा ) मेरा (ऊर्ध्वायाः दिशः) ऊर्ध्व की दिशा से उपक्षय करे (स:) वह (एतत्) इस ब्रह्मरूपी कवच को (ऋच्छत्) प्राप्त हो।
टिप्पणी -
[ऊर्ध्वायाः दिशः = ऐन्द्रियिक विषय ऊर्ध्व दिशा के लोकलोकान्तरों में भी हैं।]