अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 3
सूक्त - अथर्वा
देवता - द्यावापथिवी
छन्दः - अतिशक्वरी
सूक्तम् - ब्रह्मकर्म सूक्त
द्यावा॑पृथि॒वी दा॑तॄ॒णामधि॑पत्नी॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥
स्वर सहित पद पाठद्यावा॑पृथि॒वी इति॑ । दा॒तृ॒णाम् । अधि॑पत्नी॒ इत्यधि॑पत्नी । ते । इति । मा । अवताम् । अस्मिन् । ब्रह्मणि । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ । ॥२४.३॥
स्वर रहित मन्त्र
द्यावापृथिवी दातॄणामधिपत्नी स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥
स्वर रहित पद पाठद्यावापृथिवी इति । दातृणाम् । अधिपत्नी इत्यधिपत्नी । ते । इति । मा । अवताम् । अस्मिन् । ब्रह्मणि । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा । ॥२४.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 3
भाषार्थ -
(द्यावापृथिवी) द्यौ तथा पृथिवी (दातृणाम्) दाताओं की (अधिपत्नी) स्वामिनी हैं, (ते) वे दोनों (मा) मेरी (अवताम्) रक्षा करें (अस्मिन् ब्रह्मणि) इस वेदज्ञान की प्राप्ति में, (अस्मिन् कर्मणि) इस वैदिक कर्म में, (अस्याम् पुरोधायाम्) इस संमुख-स्थापित अभिलाषा की पूर्ति में, (अस्याम् प्रतिष्ठायाम् ) इस दृढ़ स्थिति में, (अस्याम्, चित्त्याम्) इस स्मृतिशक्ति में, (अस्याम् आकूत्याम् ) इस संकल्प में, (अस्याम् आशिष्यस्याम्) इस आशा की पूर्ति में, (देवहूत्याम्) दिव्यगुणों या विद्वानों के आह्वान में, (स्वाहा) यह उत्तम कथन हुआ है।
टिप्पणी -
[प्राणियों को जीवन सामग्री द्यौ: तथा पृथिवी से प्राप्त हो रही है। यह दोनों महादानी हैं।]