Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 104/ मन्त्र 3
सूक्त - प्रशोचन
देवता - इन्द्राग्नी
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
ऐना॑न्द्यतामिन्द्रा॒ग्नी सोमो॒ राजा॑ च मे॒दिनौ॑। इन्द्रो॑ म॒रुत्वा॑ना॒दान॑म॒मित्रे॑भ्यः कृणोतु नः ॥
स्वर सहित पद पाठआ । ए॒ना॒न् । द्य॒ता॒म् । इ॒न्द्रा॒ग्नी इति॑ । सोम॑: । राजा॑ । च॒ । मे॒दिनौ॑ । इन्द्र॑: । म॒रुत्वा॑न् । आ॒ऽदान॑म् । अ॒मित्रे॑भ्य: । कृ॒णो॒तु॒ । न॒: ॥१०४.३॥
स्वर रहित मन्त्र
ऐनान्द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ। इन्द्रो मरुत्वानादानममित्रेभ्यः कृणोतु नः ॥
स्वर रहित पद पाठआ । एनान् । द्यताम् । इन्द्राग्नी इति । सोम: । राजा । च । मेदिनौ । इन्द्र: । मरुत्वान् । आऽदानम् । अमित्रेभ्य: । कृणोतु । न: ॥१०४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 104; मन्त्र » 3
भाषार्थ -
(इन्द्राग्नी) इन्द्र सम्राट और अग्रणी प्रधानमन्त्री (मेदिनौ) स्नेही होकर, इसी प्रकार (सोमः) सेनाध्यक्ष (च) और (राजा) राष्ट्रपति वरुण नामक राजा भी (मेदिनौ) स्नेही होकर, (एनान्) इन शत्रुओं को (आ द्यताम्) बन्द करने का दण्ड दें। (मरुत्वान्) सेनाधिपति (इन्द्रः) सम्राट् (नः) हमारे (अभिनेभ्यः) शत्रुओं के लिये (आदानम्) पकड़ने के जाल का प्रयोग (कृणोतु) करे।
टिप्पणी -
[सम्राट्, प्रधानमन्त्री, सेनाध्यक्ष तथा वरुण राजा– ये चारों स्नेहार्द्र हृदय होकर बन्द करने के दण्ड का प्रयोग करें, विद्वेष भावना से नहीं। इन्द्रः राजा= इन्द्रश्च सम्राड् वरुणश्च राजा" (यजु० ८।३७)। अग्निः "अग्रणीर्भवति" (निरुक्त ७।४। १४)। सोमः= सेनाध्यक्ष (यजु० १७।४०)। मरुतः= मारने में कुशल सैनिक (यजु० १७।४०, ४१)। मेदिनौ= ञिमिदा स्नेहने (भ्वादि:, दिवादिः) स्नेहिनौ, न कि मेदस्विनौ= स्थूलकायौ]।