Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - पापनाशन सूक्त
द्रु॑प॒दादि॑व मुमुचा॒नः स्वि॒न्नः स्ना॒त्वा मला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्यं॒ विश्वे॑ शुम्भन्तु॒ मैन॑सः ॥
स्वर सहित पद पाठद्रु॒प॒दात्ऽइ॑व । मु॒मु॒चा॒न: । स्वि॒न्न: । स्ना॒त्वा । मला॑त्ऽइव । पू॒तम् । प॒वित्रे॑णऽइव । आज्य॑म् । विश्वे॑ । शु॒म्भ॒न्तु॒ । मा॒ । एन॑स: ॥११५.३॥
स्वर रहित मन्त्र
द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव। पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥
स्वर रहित पद पाठद्रुपदात्ऽइव । मुमुचान: । स्विन्न: । स्नात्वा । मलात्ऽइव । पूतम् । पवित्रेणऽइव । आज्यम् । विश्वे । शुम्भन्तु । मा । एनस: ॥११५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 3
भाषार्थ -
(द्रुपदात् इव) पादबन्धन से जैसे (मुमुचान:) मुक्त हुआ, (स्नात्वा) स्नान करके (इव) जैसे (स्विन्नः) पसीने से पसीजा हुआ, तथा (पवित्रेण) छाननी द्वारा (देव) जैने (आज्यम्) घृत शुद्ध हो जाता है वैसे (विश्वे) हे सब देवो! (यूयम्) तुम (मा) मुझे (एनसः) पाप से (शुम्भन्तु) छुड़ा कर शोभायमान कर दो, या शुद्ध कर दो।
टिप्पणी -
[पवित्रेण= यज्ञ में कुशाघास द्वारा आज्यशोधक पवित्र बनाया जाता है।]