Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 1
यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑। वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥
स्वर सहित पद पाठयत् । या॒मम् । य॒क्रु: । नि॒ऽखन॑न्त: । अग्रे॑ । कार्षी॑वणा: । अ॒न्न॒ऽविद॑: । न । वि॒द्यया॑ । वै॒व॒स्व॒ते । राज॑नि । तत् । जु॒हो॒मि॒ । अथ॑ । य॒ज्ञिय॑म् । मधु॑ऽमत् । अ॒स्तु॒ । न:॒। अन्न॑म् ॥११६.१॥
स्वर रहित मन्त्र
यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया। वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥
स्वर रहित पद पाठयत् । यामम् । यक्रु: । निऽखनन्त: । अग्रे । कार्षीवणा: । अन्नऽविद: । न । विद्यया । वैवस्वते । राजनि । तत् । जुहोमि । अथ । यज्ञियम् । मधुऽमत् । अस्तु । न:। अन्नम् ॥११६.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 1
भाषार्थ -
(अन्नविद:) अन्न का लाभ करने वाले (कार्षीवणाः) कृषकों अर्थात् किसानों ने (न विद्यया) न जाने अर्थात् अज्ञानवश (अग्रे) प्रारम्भ में (निखनन्तः) भूमि का विदारण करते हुए (यद्) जो (यामम्) यमसम्बन्धी दण्डनीय कर्म (चक्रुः) किया है तदर्थ (वैवस्वते) विवस्वान् अर्थात् सूर्य के (राजनि) राजा परमेश्वर के निमित्त, (तत्) उस अन्न को (जुहोमि) मैं आहुति पूर्वक समर्पित करता हूं, (अथ) तदनन्तर (यज्ञियम्) यज्ञपूर्वक प्राप्त (नः) हमें (अन्नम्) अन्न (मधुमत्) मधुर (अस्तु) हो जाय।
टिप्पणी -
[निखनन्तः= खनु अवदारणे (भ्वादिः)। अवदारण= विदारण, हल द्वारा भूमि का विदारण कार्षीवणाः= “कृषि वनन्ति सम्भजन्ते" इति कृषिवणाः, ते एव कार्षीवणाः, स्वार्थे अण्। विवस्वान्= सूर्य, विवासयति रात्र्याः अन्धकारम्। विवासन अर्थात् स्थान से च्युत करना। अन्न पकने पर प्रथम यज्ञ द्वारा अन्नाहुतियां परमेश्वर को समर्पित करनी चाहिये, तब कृषक यम सम्बन्धी दण्ड से मुक्त हो जाते हैं। भूमि का विदारण करते समय भूमिष्ठ कीटों का हनन होता है, हनन पाप कर्म है, अतः दण्डनीय है। परमेश्वर "महायम" है (अथर्व० १३।४।५)]