Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 115/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - विश्वे देवाः
छन्दः - अनुष्टुप्
सूक्तम् - पापनाशन सूक्त
यद्वि॒द्वांसो॒ यदवि॑द्वांस॒ एनां॑सि चकृ॒मा व॒यम्। यू॒यं न॒स्तस्मा॑न्मुञ्चत॒ विश्वे॑ देवाः सजोषसः ॥
स्वर सहित पद पाठयत् । वि॒द्वांस॑: । यत् । अवि॑द्वांस: । एनां॑सि । च॒कृ॒म । व॒यम् । यू॒यम् । न॒: । तस्मा॑त् । मु॒ञ्च॒त॒ । विश्वे॑ ।दे॒वा॒: । स॒ऽजो॒ष॒स॒: ॥११५.१॥
स्वर रहित मन्त्र
यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम्। यूयं नस्तस्मान्मुञ्चत विश्वे देवाः सजोषसः ॥
स्वर रहित पद पाठयत् । विद्वांस: । यत् । अविद्वांस: । एनांसि । चकृम । वयम् । यूयम् । न: । तस्मात् । मुञ्चत । विश्वे ।देवा: । सऽजोषस: ॥११५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 115; मन्त्र » 1
भाषार्थ -
(यद्) जिस पाप को (विद्वांसः) जानते हुए, (यद्) जिस पाप को (अबिद्विांसः) न जानते हुए, (वयम्) हम ने (चकृम) किया है, (एनांसि) उन सब पापों को (विश्वे देवाः) हे सब देवों ! (सजोषस:) हमारे साथ प्रीति करने वाले (यूयम्) तुम, (नः) हमें (तस्मात्) उस पाप से (मुञ्चत) छुड़ा दो।
टिप्पणी -
[विश्वे देवा:= देखो सूक्त ११४ मन्त्र ३ की टिप्पणी। मुञ्चत= हमें सदुपदेशों द्वारा भविष्य में ऐसे पापों के करने से बचाओ।]