Loading...
अथर्ववेद > काण्ड 6 > सूक्त 117

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 3
    सूक्त - कौशिक देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - आनृण्य सूक्त

    अ॑नृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिन्तृ॒तीये॑ लो॒के अ॑नृ॒णाः स्या॑म। ये दे॑व॒यानाः॑ पितृ॒याणा॑श्च लो॒काः सर्वा॑न्प॒थो अ॑नृ॒णा आ क्षि॑येम ॥

    स्वर सहित पद पाठ

    अ॒नृ॒णा: । अ॒स्मिन् । अ॒नृ॒णा: । पर॑स्मिन् । तृ॒तीये॑ । लो॒के । अ॒नृ॒णा: । स्या॒म॒ । ये । दे॒व॒ऽयाना॑: । पि॒तृ॒ऽयाना॑: । च॒ । लो॒का: । सर्वा॑न् । प॒थ: । अ॒नृ॒णा: । आ । क्षि॒ये॒म॒ ॥११७.३॥


    स्वर रहित मन्त्र

    अनृणा अस्मिन्ननृणाः परस्मिन्तृतीये लोके अनृणाः स्याम। ये देवयानाः पितृयाणाश्च लोकाः सर्वान्पथो अनृणा आ क्षियेम ॥

    स्वर रहित पद पाठ

    अनृणा: । अस्मिन् । अनृणा: । परस्मिन् । तृतीये । लोके । अनृणा: । स्याम । ये । देवऽयाना: । पितृऽयाना: । च । लोका: । सर्वान् । पथ: । अनृणा: । आ । क्षियेम ॥११७.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 3

    भाषार्थ -
    (अनृणाः) ऋण रहित हों (अस्मिन् लोके) इस ब्रह्मचर्य लोक में, आश्रम में, (अनृणा:) ऋणरहित हों, (परस्मिन्) परले लोक में, गृहस्थाश्रम में। (तृतीये) तीसरे लोक में, वानप्रस्थाश्रम में (अनृणाः) ऋण रहित (स्याम) हम हों। (ये) जो (देवयाना: पितृयाणा: च लोकाः) जो देवयान और पितृयान लोक हैं (सर्वान् पथः) इन सब पथों में (अनृणा) ऋण रहित हुए (आ क्षियेम) अगले-अगले आश्रम में आ कर हम वास करें।

    इस भाष्य को एडिट करें
    Top