Loading...
अथर्ववेद > काण्ड 6 > सूक्त 117

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 2
    सूक्त - कौशिक देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - आनृण्य सूक्त

    इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्। अ॑प॒मित्य॑ धा॒न्य यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥

    स्वर सहित पद पाठ

    इ॒ह । ए॒व । सन्त॑: । प्रति॑ । द॒द्म॒: । ए॒न॒त् । जी॒वा: । जी॒वेभ्य॑: । नि । ह॒रा॒म॒: । ए॒न॒त् । अ॒प॒ऽमित्य॑ । धा॒न्य᳡म् । यत् । ज॒घस॑ । अ॒हम् । इ॒दम् । तत् । अ॒ग्ने॒। अ॒नृ॒ण: । भ॒वा॒मि॒ ॥११७.२॥


    स्वर रहित मन्त्र

    इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्य यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥

    स्वर रहित पद पाठ

    इह । एव । सन्त: । प्रति । दद्म: । एनत् । जीवा: । जीवेभ्य: । नि । हराम: । एनत् । अपऽमित्य । धान्यम् । यत् । जघस । अहम् । इदम् । तत् । अग्ने। अनृण: । भवामि ॥११७.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 2

    भाषार्थ -
    (इह एव) यहां ही (सन्तः) विद्यमान रहते (एनत्) इस ऋण को (प्रति दद्मः) वापिस हम दे देते हैं, (जीवा:) जीवित हम (जीवेभ्यः) जीवित ऋणदाताओं के लिए (एनत्) इस ऋण को (निहरामः) नियम से या सम्पूर्णतया चुका देते हैं। (धान्यम्) धान्य को (अपमित्य) मापपूर्वक अपाकृत करके (अहम्) मैंने (यत्) जो धान्य (जघस) खाया है (अग्ने) हे अग्निनामक परमेश्वर ! (इदम् तत्) यह वह मैं (अनृणः) ऋण रहित (भवामि) होता हूं।

    इस भाष्य को एडिट करें
    Top