Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 117/ मन्त्र 1
अ॑प॒मित्य॒मप्र॑तीत्तं॒ यदस्मि॑ य॒मस्य॒ येन॑ ब॒लिना॒ चरा॑मि। इ॒दं तद॑ग्ने अनृ॒णो भ॑वामि॒ त्वं पाशा॑न्वि॒चृतं॑ वेत्थ॒ सर्वा॑न् ॥
स्वर सहित पद पाठअ॒प॒ऽमित्य॑म् । अप्र॑तीत्तम् । यत् । अस्मि॑ । य॒मस्य॑। येन॑ । ब॒लिना॑ । चरा॑मि । इ॒दम् । तत् । अ॒ग्ने॒ । अ॒नृ॒ण: । भ॒वा॒मि॒ । त्वम् । पाशा॑न् । वि॒ऽचृ॒त॑म् । वे॒त्थ॒ । सर्वा॑न् ॥११७.१॥
स्वर रहित मन्त्र
अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि। इदं तदग्ने अनृणो भवामि त्वं पाशान्विचृतं वेत्थ सर्वान् ॥
स्वर रहित पद पाठअपऽमित्यम् । अप्रतीत्तम् । यत् । अस्मि । यमस्य। येन । बलिना । चरामि । इदम् । तत् । अग्ने । अनृण: । भवामि । त्वम् । पाशान् । विऽचृतम् । वेत्थ । सर्वान् ॥११७.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 117; मन्त्र » 1
भाषार्थ -
(अपमित्यम्) वापिस कर देने योग्य (अप्रतीत्तम्) परन्तु जिसे वापिस नहीं दिया [ऐसे ऋण वाला] (यदस्मि) जो मैं हूं, (येन बलिना) और जिस बलवान् ऋण के कारण (यमस्य) यम के वश में हुआ (चरामि) मैं विचरता हूं, (अग्ने) हे अग्नि नामक परमेश्वर ! (इदम् तत्) यह वह (अनृणः भवामि) ऋण रहित में होता हूं [ऋण प्रदान करता हूं], हे अग्नि! (त्वम्) तू (सर्वान् पाशान्) सब पाशों को (विचृतम्) काट देना (वेत्थ) जानता है।
टिप्पणी -
[ऋण है अन्नरूपी ऋण, धान्य का ऋण (मन्त्र २)। अपमित्यम्= अप + मेङ् प्रणिदाने (भ्वादिः) क्यप् छन्दसः। अप्रतीत्तम्= अ + प्रति + दा + क्तः। धातोः तकारादेशः (अच उपसर्गातः, अष्टा० ७।४।४७); उपसर्गस्य दीर्घः ("दस्ति" अष्टा० ६/३/१२४)। ऋण बली है बलवान् है। इसे वापिस न करने पर मुकदमें हो जाते, और उत्तमण द्वारा लड़ाई तथा मार-पीट हो जाती है।]