Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 121/ मन्त्र 1
सूक्त - कौशिक
देवता - अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - सुकृतलोकप्राप्ति सूक्त
वि॒षाणा॒ पाशा॒न्वि ष्याध्य॒स्मद्य उ॑त्त॒मा अ॑ध॒मा वा॑रु॒णा ये। दु॒ष्वप्न्यं॑ दुरि॒तं निःष्वा॒स्मदथ॑ गच्छेम सुकृ॒तस्य॑ लो॒कम् ॥
स्वर सहित पद पाठवि॒ऽसाना॑ । पाशा॑न् । वि । स्य॒ । अधि॑ । अ॒स्मत् । ये । उ॒त्ऽत॒मा: । अ॒ध॒मा: । वा॒रु॒णा: । ये । दु॒:ऽस्वप्न्य॑म् । दु॒:ऽइ॒तम् । नि: । स्व॒ । अ॒स्मत् । अथ॑ । ग॒च्छे॒म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥१२१.१॥
स्वर रहित मन्त्र
विषाणा पाशान्वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये। दुष्वप्न्यं दुरितं निःष्वास्मदथ गच्छेम सुकृतस्य लोकम् ॥
स्वर रहित पद पाठविऽसाना । पाशान् । वि । स्य । अधि । अस्मत् । ये । उत्ऽतमा: । अधमा: । वारुणा: । ये । दु:ऽस्वप्न्यम् । दु:ऽइतम् । नि: । स्व । अस्मत् । अथ । गच्छेम । सुऽकृतस्य । लोकम् ॥१२१.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 121; मन्त्र » 1
भाषार्थ -
हे जीवात्मन् ! तेरी शक्ति (विषाणा) दुःखान्तकारिणी है, (अस्मत्, अधि) हम से (पाशान्) पाशों अर्थात् फन्दों को (विष्य) काट दे, उनका अन्त करदे, (ये) जो पाश कि (उत्तमाः अधमाः) उत्कृष्ट और निकृष्ट हैं, (ये) जो (वारुणाः) वरुण परमेश्वर ने हमारे कर्मों के अनुसार हम पर डाले हैं। (अस्मद्) हमसे (दुष्वप्न्यम्१) बुरे स्वप्नों से होने वाले (दुरितम्) दुष्फल को (अस्मत् निःस्व) हमसे निर्गमय, निकाल दे, पृथक् कर दें, (अर्थ) तदनन्तर (सुकृतस्य) सुकर्मियों के (लोकम्) लोक को (गच्छेम) हम जाएं, प्राप्त हों। निष्व= निः स्व=निः + षू प्रेरणे (तुदादिः)।
टिप्पणी -
[विषाणा = वि + षो अन्तकर्मणि (दिवादिः) वरुण और उसके पाशों के वर्णन के लिये देखो (अथर्व ४।१६।१-९) । सुकृतस्य लोकम् = "सुकृतस्य पुण्यस्य फलभूतं लोकम् इमं च अमु च गच्छेन प्राप्नुवाम" (सायण)। "इमम्" द्वारा ऐहलौकिक, तथा "अमुम्" द्वारा पारलौकिक अर्थात् दो "सुकृत लोक" सायणाचार्य की अभीष्ट हैं। मन्त्र में जीवात्मा की आत्मिक शक्ति को सूचित किया है, जीवात्मा की आध्यात्मिक शक्ति के जागरण का परिणाम दर्शाया है।] [१. दुष्वप्न्य दो प्रकार का है जाग्रद् दुष्वप्न्यं स्वप्ने दुष्वप्न्यम् (अथर्व० काण्ड १६ अनुवाक २, पर्याय सूक्त २, मन्त्र ९)। अर्थात् एक तो जाग्रत् अवस्था का दुष्वप्न्य और दूसरा स्वप्नावस्था में होने वाला दुष्वप्न्य। स्वप्नावस्था का दुष्वप्न्य तो बुरे संस्कारों का परिणाम है, और ये बुरे संस्कार जाग्रद् अवस्था के परिणाम है। जाग्रद् दुष्वप्न्य हैं जाग्रद् अवस्था की दूर् अनुभूतियां बुरे कर्म तथा बुरे विचार और बुरे संकल्प। अतः दुष्वप्न्य-दुरितों को दूर करने के लिये जाग्रद-दुष्वप्न्यों पर संयम चाहिये।]