अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 3
यमि॑न्द्रा॒णी स्म॒रमसि॑ञ्चद॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । इ॒न्द्रा॒णी । स्म॒रम् । असि॑ञ्चत् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.३॥
स्वर रहित मन्त्र
यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । इन्द्राणी । स्मरम् । असिञ्चत् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 3
भाषार्थ -
(इन्द्राणी) इन्द्र अर्थात् जीवात्मा की चेतनता। शेष पूर्ववत् मन्त्र (१)। इन्द्र=जीवात्मा (अष्टा० ५।२।९३)।
टिप्पणी -
[जीवात्मा की चेतनता शरीर को चेतन सा बनाए रखती है, जीवात्मा जब शरीर का त्याग कर देता है तो शरीर में चेतनता भी नहीं रहती। शरीर को चेतनता की सत्ता में, शरीर में स्मर की भी सत्ता होती है। शेष पूर्ववत् मन्त्र (१)।]