Loading...
अथर्ववेद > काण्ड 6 > सूक्त 132

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 5
    सूक्त - अथर्वा देवता - स्मरः छन्दः - त्रिपदा महाबृहती सूक्तम् - स्मर सूक्त

    यं मि॒त्रावरु॑णौ स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥

    स्वर सहित पद पाठ

    यम् । मि॒त्रावरु॑णौ । स्म॒रम् । असि॑ञ्चताम् । अ॒प्ऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.५॥


    स्वर रहित मन्त्र

    यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥

    स्वर रहित पद पाठ

    यम् । मित्रावरुणौ । स्मरम् । असिञ्चताम् । अप्ऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.५॥

    अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 5

    भाषार्थ -
    (मित्रावरुणा) प्राण और अपान। शेष पूर्ववत् मन्त्र (१)

    इस भाष्य को एडिट करें
    Top