अथर्ववेद - काण्ड 6/ सूक्त 132/ मन्त्र 4
सूक्त - अथर्वा
देवता - स्मरः
छन्दः - त्रिपदा विराण्महाबृहती
सूक्तम् - स्मर सूक्त
यमि॑न्द्रा॒ग्नी स्म॒रमसि॑ञ्चताम॒प्स्वन्तः शोशु॑चानं स॒हाध्या। तं ते॑ तपामि॒ वरु॑णस्य॒ धर्म॑णा ॥
स्वर सहित पद पाठयम् । इ॒न्द्रा॒ग्नी इति॑ । स्म॒रम् । असि॑ञ्चताम् । अ॒पऽसु । अ॒न्त: । शोशु॑चानम् । स॒ह । आ॒ध्या । तम् । ते॒ । त॒पा॒मि॒ । वरु॑णस्य । धर्म॑णा ॥१३२.४॥
स्वर रहित मन्त्र
यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या। तं ते तपामि वरुणस्य धर्मणा ॥
स्वर रहित पद पाठयम् । इन्द्राग्नी इति । स्मरम् । असिञ्चताम् । अपऽसु । अन्त: । शोशुचानम् । सह । आध्या । तम् । ते । तपामि । वरुणस्य । धर्मणा ॥१३२.४॥
अथर्ववेद - काण्ड » 6; सूक्त » 132; मन्त्र » 4
भाषार्थ -
(इन्द्राग्नी) इन्द्र अर्थात् जीवात्मा पर उसकी अग्नि अर्थात् ज्ञानाग्नि। जीवात्मा की राजस और तामस ज्ञानाग्नियां शरीर में स्मर का सञ्चार करती हैं। शेष पूर्ववत् मन्त्र (१)।