Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 2
सूक्त - शुक्र
देवता - वज्रः
छन्दः - भुरिक्त्रिपदा गायत्री
सूक्तम् - शत्रुनाशन सूक्त
अध॑रोऽधर॒ उत्त॑रेभ्यो गू॒ढः पृ॑थि॒व्या मोत्सृ॑पत्। वज्रे॒णाव॑हतः शयाम् ॥
स्वर सहित पद पाठअध॑र:ऽअधर: । उत्त॑रेभ्य: । गू॒ढ: । पृ॒थि॒व्या: । मा । उत् । सृ॒प॒त् । वज्रे॑ण । अव॑ऽहत: । श॒या॒म् ॥१३४.२॥
स्वर रहित मन्त्र
अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम् ॥
स्वर रहित पद पाठअधर:ऽअधर: । उत्तरेभ्य: । गूढ: । पृथिव्या: । मा । उत् । सृपत् । वज्रेण । अवऽहत: । शयाम् ॥१३४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 2
भाषार्थ -
(उत्तरेभ्यः) उत्कृष्ट राजाओं से (अधरः) नीच और (अधरः) अति नीच यह शत्रु राजा (गूढः) पृथिवी से ढका हुआ, (पृथिव्याः) पृथिवी से (उत्) ऊपर (सृपत् मा) सर्पण न करे। (वज्रेण) वज्र द्वारा (हतः) मारा हुआ (अव) पृथिवी के नीचे (शयाम् = शेताम्) सोया पड़े।
टिप्पणी -
[उत्तरेभ्यः = उत्कृष्ट राजा वे हैं जिनके सम्बन्ध में "तर्पयताम्" (मन्त्र १) कहा है। शयाम् = लोपस्त आत्मनेपदेषु (अष्टा० ७।१।४१) द्वारा "त्" का लोप।]