Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 134/ मन्त्र 1
सूक्त - शुक्र
देवता - वज्रः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
अ॒यं वज्र॑स्तर्पयतामृ॒तस्या॑वास्य रा॒ष्ट्रमप॑ हन्तु जीवि॒तम्। शृ॒णातु॑ ग्री॒वाः प्र शृ॑णातू॒ष्णिहा॑ वृ॒त्रस्ये॑व॒ शची॒पतिः॑ ॥
स्वर सहित पद पाठअ॒यम् । वज्र॑: । त॒र्प॒य॒ता॒म् । ऋ॒तस्य॑ । अव॑ । अ॒स्य॒ । रा॒ष्ट्रम् । अप॑ । ह॒न्तु॒ । जी॒वि॒तम् । शृ॒णातु॑ । ग्री॒वा: । प्र । शृ॒णा॒तु॒ । उ॒ष्णिहा॑ । वृ॒त्रस्य॑ऽइव । शची॒ऽपति॑: ॥१३४.१॥
स्वर रहित मन्त्र
अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम्। शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥
स्वर रहित पद पाठअयम् । वज्र: । तर्पयताम् । ऋतस्य । अव । अस्य । राष्ट्रम् । अप । हन्तु । जीवितम् । शृणातु । ग्रीवा: । प्र । शृणातु । उष्णिहा । वृत्रस्यऽइव । शचीऽपति: ॥१३४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 134; मन्त्र » 1
भाषार्थ -
(अयम् वज्रः) यह वज्र (ऋतस्य राष्ट्रम्) सत्य पर आश्रित राष्ट्र को (तर्पयताम्) तृप्त करे, और (अस्य) इस शत्रु के (राष्ट्रम्) राष्ट्र को (अव हन्तु) नष्ट करे, (जीवितम्) और इसके जीवन को (अप इन्तु) नष्ट करे। (ग्रीवा:) शत्रु की ग्रीवा की अस्थियों को (शृणतु) काट दे, (उष्णिहाः) और रक्तस्नात नाड़ियों को (प्र शृणातु) काट दे, (इव) जैसे (शचीपतिः) इन्द्र [अर्थात् विद्युत्] (वृत्रस्य) अन्तरिक्ष को घरे हुए मेघ के अवयवों को काटता है। [उष्णिहाः = उत्स्नातास्तत्र धमनीः (सायण)।]
टिप्पणी -
[सूक्त में वज्रपद द्वारा वज्रवत् कठोर या वज्रधारी सेनापति का वर्णन, अथवा कविता में वज्र का ही वर्णन जानना चाहिये। ऋतम् सत्यनाम (निघं० ३।१०)।]