Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 15/ मन्त्र 1
सूक्त - उद्दालक
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनिवारण सूक्त
उ॑त्त॒मो अ॒स्योष॑धीनां॒ तव॑ वृ॒क्षा उ॑प॒स्तयः॑। उ॑प॒स्तिर॑स्तु॒ सो॒स्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥
स्वर सहित पद पाठउ॒त्ऽत॒म: । अ॒सि॒ । ओष॑धीनाम् । तव॑ । वृ॒क्षा: । उ॒प॒ऽस्तय॑: । उ॒प॒ऽस्ति: । अ॒स्तु॒ । स: । अ॒स्माक॑म् । य: । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥१५.१॥
स्वर रहित मन्त्र
उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः। उपस्तिरस्तु सोस्माकं यो अस्माँ अभिदासति ॥
स्वर रहित पद पाठउत्ऽतम: । असि । ओषधीनाम् । तव । वृक्षा: । उपऽस्तय: । उपऽस्ति: । अस्तु । स: । अस्माकम् । य: । अस्मान् । अभिऽदासति ॥१५.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 15; मन्त्र » 1
भाषार्थ -
(ओषधीनाम्) ओषधियों में (उत्तमः असि) तू उत्तम [ओषधि] है, (वृक्षाः) वृक्ष (तव) तेरे (उपस्तयः) आश्रय रूप हैं [तू उन पर आरूढ़ है], (यः) जो (अस्मान्) हमें (अभिदासति) उपलक्ष्य करके हमारी हिंसा करता है, या हमें दास बनाता है (सः) वह ( अस्माकम्) हमारे (उपस्तिः१ अस्तु) आश्रय में स्थित हो, हमारे अधीन हो जाय।
टिप्पणी -
[उपस्तिः= उप+ अस्तिः (अस भूविः अदादिः) अस्तिः तिङन्त प्रतिरूपक नाम पद। अस्तिः के अकार का लोप। दासति+ दसु उपक्षये (दिवादिः) । उत्तमपद पुलिङ्ग है, अतः ओषधि पद का प्रयोग भी पुंलिङ्ग में हुआ है]। [१. उपस्तिः = उपासकः, उपक्षीणः (सापण), उप + अस् ( भुवि ), या पास उपवेशने (अदादिः), या असु क्षेपणे (दिवादिः)।]