Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 14/ मन्त्र 3
सूक्त - बभ्रुपिङ्गल
देवता - बलासः
छन्दः - अनुष्टुप्
सूक्तम् - बलासनाशन सूक्त
निर्बला॑से॒तः प्र प॑ताशु॒ङ्गः शि॑शु॒को य॑था। अथो॒ इट॑ इव हाय॒नोऽप॑ द्रा॒ह्यवी॑रहा ॥
स्वर सहित पद पाठनि: । ब॒ला॒स॒ । इ॒त: । प्र । प॒त॒ । आ॒शुं॒ग: । शि॒शु॒क: । य॒था॒ । अथो॒ इति॑ । इट॑:ऽइव । हा॒य॒न: । अप॑ । द्रा॒हि॒ । अवी॑रऽहा ॥१४.३॥
स्वर रहित मन्त्र
निर्बलासेतः प्र पताशुङ्गः शिशुको यथा। अथो इट इव हायनोऽप द्राह्यवीरहा ॥
स्वर रहित पद पाठनि: । बलास । इत: । प्र । पत । आशुंग: । शिशुक: । यथा । अथो इति । इट:ऽइव । हायन: । अप । द्राहि । अवीरऽहा ॥१४.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 14; मन्त्र » 3
भाषार्थ -
(बलास) हे बलास रोग ! (इतः) इस शरीर से (निःपत) निकल चला जा, (यथा) जैसे कि (आशुंगः१) शीघ्रगामी (शिशुक:) मृग ! (अथो) तथा (इटः) चला गया (हायनः) वर्षकाल ( इव ) जैसे [फिर नहीं लौटता] वैसे ( उप द्राहि) तू शरीर से अलग होकर चला जा और (अवीरहा) इस वीर का हनन न कर। "इट: = इट गतौ (भ्वादिः)"।
टिप्पणी -
[१. "आशुंगः; शिशुकः = शुशुक एतत्संज्ञो मृगः" (सायण)। अथवा शिशुकः वयस्को मुगः, अन्यो वा प्राणी।]