Loading...
अथर्ववेद > काण्ड 6 > सूक्त 27

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 27/ मन्त्र 1
    सूक्त - भृगु देवता - यमः, निर्ऋतिः छन्दः - जगती सूक्तम् - अरिष्टक्षयण सूक्त

    देवाः॑ क॒पोत॑ इषि॒तो यदि॒छन्दू॒तो निरृ॑त्या इ॒दमा॑ज॒गाम॑। तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥

    स्वर सहित पद पाठ

    देवा॑: । क॒पोत॑: । इ॒षि॒त: । यत् ।इ॒च्छन् । दू॒त: । नि:ऽऋ॑त्या: । इ॒दम् । आ॒ऽज॒गाम॑ । तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । नि:ऽकृ॑तिम् । शम् । न॒: । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतु॑:ऽपदे ॥२७.१॥


    स्वर रहित मन्त्र

    देवाः कपोत इषितो यदिछन्दूतो निरृत्या इदमाजगाम। तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

    स्वर रहित पद पाठ

    देवा: । कपोत: । इषित: । यत् ।इच्छन् । दूत: । नि:ऽऋत्या: । इदम् । आऽजगाम । तस्मै । अर्चाम । कृणवाम । नि:ऽकृतिम् । शम् । न: । अस्तु । द्विऽपदे । शम् । चतु:ऽपदे ॥२७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 27; मन्त्र » 1

    भाषार्थ -
    (देवाः) हे राष्ट्र के दिव्य अधिकारियो ! (इषितः) परराष्ट्र द्वारा प्रेषित हुआ (निर्ऋत्याः) कृच्छ्रापत्ति का (दूतः ) उपतापी प्रतिनिधि (कपोतः) वायुयान (यद् इच्छन्) जो कुछ चाहता हुआ (इदम्, आजगाम ) इस हमारे राष्ट्र में आया है ( तस्मै ) उस के लिये (अर्चाम) हम अर्चना करते हैं, और (निष्कृतिम् ) हर्जाना (कृणवाम) भेंट करते हैं, ताकि (नः) हमारे (द्विपदे) दोपाए प्रजाजन के लिये ( शम्, अस्तु) सुख-शान्ति हो, (चतुष्पदे) चौपायों के लिये (शम्) सुख-शान्ति हो। [दूतः= दुदु उपतापे (स्वादिः)].

    इस भाष्य को एडिट करें
    Top