Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 33/ मन्त्र 3
सूक्त - जाटिकायन
देवता - इन्द्रः
छन्दः - गायत्री
सूक्तम् - इन्द्रस्तव सूक्त
स नो॑ ददातु॒ तां र॒यिमु॒रुं पि॒शङ्ग॑संदृशम्। इन्द्रः॒ पति॑स्तु॒विष्ट॑मो॒ जने॒ष्वा ॥
स्वर सहित पद पाठस: । न॒: । द॒दा॒तु॒ । ताम् । र॒यिम् । उ॒रुम् । पि॒शङ्ग॑ऽसंदृशम् । इन्द्र॑:। पति॑: । तु॒विऽत॑म: । जने॑षु । आ ॥३३.३॥
स्वर रहित मन्त्र
स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम्। इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥
स्वर रहित पद पाठस: । न: । ददातु । ताम् । रयिम् । उरुम् । पिशङ्गऽसंदृशम् । इन्द्र:। पति: । तुविऽतम: । जनेषु । आ ॥३३.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 33; मन्त्र » 3
भाषार्थ -
(सः) वह (इन्द्रः) परमैश्वर्यवान् परमेश्वर ( नः) हमें (ताम् ) वह (पिशङ्गसंदृशम्) नानाविध, (उरुम् ) प्रभुत ( रयिम्) धन (ददातु) प्रदान करे । (जनेषु आ) सर्वत्र फैले जनों में इन्द्र (तुविष्टमः) अति प्रवृद्ध (पतिः) स्वामी है।
टिप्पणी -
[पिशङ्ग= नानावर्णवाली, सुवर्ण, रजत, कृष्यन्न, फल, कन्द-मूल, गौ, अश्व आदि रूप धन। तुविः = तु वृद्धौ (अदादिः)]।