Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 38/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - त्रिष्टुप्
सूक्तम् - वर्चस्य सूक्त
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये॒ त्विषि॑र॒प्सु गोषु॒ या पुरु॑षेषु। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥
स्वर सहित पद पाठया । ह॒स्तिनि॑ । द्वी॒पिनि॑ । या । हिर॑ण्ये । त्विषि॑: । अ॒प्ऽसु। गोषु॑ । या । पुरु॑षेषु । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ । सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.२॥
स्वर रहित मन्त्र
या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥
स्वर रहित पद पाठया । हस्तिनि । द्वीपिनि । या । हिरण्ये । त्विषि: । अप्ऽसु। गोषु । या । पुरुषेषु । इन्द्रम् । या । देवी । सुऽभगा । जजान । सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 38; मन्त्र » 2
भाषार्थ -
(या त्विषिः) जो दीप्ति (हस्तिनि) हाथी में, (द्वीपिनि) चोते में ( या) जो (हिरण्ये) सुवर्ण में, (अप्सु) जल में, ( गोषु ) गौओं में, (या) जा (पुरुषेषु) पुरुषों में है (शेष पूर्ववत् )।
टिप्पणी -
[हाथी में बलोत्कर्ष, चीते में आक्रमण, हिरण्य में रमणीयता, जल में शान्ति, गौओं में पोषण तत्त्व, पुरुषों में पौरुषरूपा दीप्ति। शेष पूर्ववत् ]