Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 38/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - त्रिष्टुप्
सूक्तम् - वर्चस्य सूक्त
रथे॑ अ॒क्षेष्वृ॑ष॒भस्य॒ वाजे॒ वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे॑। इन्द्रं॒ या दे॒वी सु॒भगा॑ ज॒जान॒ सा न॒ ऐतु॒ वर्च॑सा संविदा॒ना ॥
स्वर सहित पद पाठरथे॑ । अ॒क्षेषु॑ । ऋ॒ष॒भस्य॑ । वाजे॑ । वाते॑ । प॒र्जन्ये॑ । वरु॑णस्य । शुष्मे॑ । इन्द्र॑म् । या । दे॒वी । सु॒ऽभगा॑ । ज॒जान॑ ।सा । न॒: । आ । ए॒तु॒ । वर्च॑सा । स॒म्ऽवि॒दा॒ना ॥३८.३॥
स्वर रहित मन्त्र
रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे। इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥
स्वर रहित पद पाठरथे । अक्षेषु । ऋषभस्य । वाजे । वाते । पर्जन्ये । वरुणस्य । शुष्मे । इन्द्रम् । या । देवी । सुऽभगा । जजान ।सा । न: । आ । एतु । वर्चसा । सम्ऽविदाना ॥३८.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 38; मन्त्र » 3
भाषार्थ -
(रथे) रथ में (अक्षेषु) रथों की धुरियों में, (ऋषभस्य) बैल का (वाजे) चाल में, (वाते) वायु में, (पर्जन्ये) मेघ में, (वरुणस्य) वरुण के (शुष्मे) बल में [जो दीप्ति] है, [सा ऐतु] वह (नः) हमें प्राप्त हो (इन्द्रम्) आदि पूर्ववत्।
टिप्पणी -
[रथे= रममाणः अस्मिन् तिष्ठति ( निरुक्त ९।२।११), रथ में बैठे की रमणीयता; अक्षेषु =धुरियों में आधारता; वृषभस्य =बैल की चाल में गाम्भीर्य, पर्जन्ये =पालकता; शुष्म है शोषक बल; वरुण है पाप निवारक परमेश्वर। परमेश्वर पाप का शोषण कर देता है, विनाश कर देता है। शुष्मम् बलनाम (निघं० २।९ )] ।