Loading...
अथर्ववेद > काण्ड 6 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 2
    सूक्त - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - जगती सूक्तम् - वर्चस्य सूक्त

    अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम। स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥

    स्वर सहित पद पाठ

    अच्छ॑। न॒: । इन्द्र॑म् । य॒शस॑म् ।यश॑:ऽभि: ।य॒श॒स्विन॑म् । न॒म॒सा॒ना: । वि॒धे॒म॒ । स: । न॒: । रा॒स्व॒ । रा॒ष्ट्रम् । इन्द्र॑ऽजूतम् । तस्य॑ । ते॒ । रा॒तौ । य॒शस॑: । स्या॒म॒ ॥३९.२॥


    स्वर रहित मन्त्र

    अच्छा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम। स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥

    स्वर रहित पद पाठ

    अच्छ। न: । इन्द्रम् । यशसम् ।यश:ऽभि: ।यशस्विनम् । नमसाना: । विधेम । स: । न: । रास्व । राष्ट्रम् । इन्द्रऽजूतम् । तस्य । ते । रातौ । यशस: । स्याम ॥३९.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 2

    भाषार्थ -
    (न: अच्छ) हमारे अभिमुख वर्तमान. (यशसम् ) यशोरूप, (यशोभिः यशस्विनम्) यशोमय कर्मों द्वारा यशस्वी (इन्द्रम् ) सम्राट् को ( नमसाना: ) नमस्कार करते हुए (विधेम) हम उसकी परिचर्या करें। (सः) वह तू हे सम्राट् ! (इन्द्रजूतम्) तुझ सम्राट् द्वारा प्रेरित ( राष्ट्रम् ) राज्य (नः) हमें (रास्व) प्रदान कर, (ते) तेरे ( तस्य रातौ) उस राष्ट्र के प्रदान पर (यशसः स्याम) हम यशस्वी हों ।

    इस भाष्य को एडिट करें
    Top