Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 2
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - जगती
सूक्तम् - वर्चस्य सूक्त
अच्छा॑ न॒ इन्द्रं॑ य॒शसं॒ यशो॑भिर्यश॒स्विनं॑ नमसा॒ना वि॑धेम। स नो॑ रास्व रा॒ष्ट्रमिन्द्र॑जूतं॒ तस्य॑ ते रा॒तौ य॒शसः॑ स्याम ॥
स्वर सहित पद पाठअच्छ॑। न॒: । इन्द्र॑म् । य॒शस॑म् ।यश॑:ऽभि: ।य॒श॒स्विन॑म् । न॒म॒सा॒ना: । वि॒धे॒म॒ । स: । न॒: । रा॒स्व॒ । रा॒ष्ट्रम् । इन्द्र॑ऽजूतम् । तस्य॑ । ते॒ । रा॒तौ । य॒शस॑: । स्या॒म॒ ॥३९.२॥
स्वर रहित मन्त्र
अच्छा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम। स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥
स्वर रहित पद पाठअच्छ। न: । इन्द्रम् । यशसम् ।यश:ऽभि: ।यशस्विनम् । नमसाना: । विधेम । स: । न: । रास्व । राष्ट्रम् । इन्द्रऽजूतम् । तस्य । ते । रातौ । यशस: । स्याम ॥३९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 2
भाषार्थ -
(न: अच्छ) हमारे अभिमुख वर्तमान. (यशसम् ) यशोरूप, (यशोभिः यशस्विनम्) यशोमय कर्मों द्वारा यशस्वी (इन्द्रम् ) सम्राट् को ( नमसाना: ) नमस्कार करते हुए (विधेम) हम उसकी परिचर्या करें। (सः) वह तू हे सम्राट् ! (इन्द्रजूतम्) तुझ सम्राट् द्वारा प्रेरित ( राष्ट्रम् ) राज्य (नः) हमें (रास्व) प्रदान कर, (ते) तेरे ( तस्य रातौ) उस राष्ट्र के प्रदान पर (यशसः स्याम) हम यशस्वी हों ।
टिप्पणी -
[विधेम =परिषरणकर्मा (निघं. ३।५ ) । सम्राट् है संयुक्त-माण्डलिक राजाओं का अधिपति। संयुक्त माण्डलिक राजा नाना है, इसलिये "न:, स्याम, विधेम" में बहुवचन है। माण्डलिक राजा और सम्राट् जब कार्यवश एक दूसरे के अभिमुख होते हैं, तब माण्डलिक राजा, सम्राट् को नमस्कार करते हैं।