Loading...
अथर्ववेद > काण्ड 6 > सूक्त 39

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 3
    सूक्त - अथर्वा देवता - बृहस्पतिः, त्विषिः छन्दः - जगती सूक्तम् - वर्चस्य सूक्त

    य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒त्स्या॒हम॑स्मि य॒शस्त॑मः ॥

    स्वर सहित पद पाठ

    य॒शा: । इन्द्र॑: । य॒शा: । अ॒ग्नि: । य॒शा: । सोम॑: ।अ॒जा॒य॒त॒ । य॒शा: । विश्व॑स्य । भू॒तस्य॑ । अ॒हम्। अ॒स्मि॒ । य॒श:ऽत॑म:॥३९.३॥


    स्वर रहित मन्त्र

    यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत। यशा विश्वस्य भूत्स्याहमस्मि यशस्तमः ॥

    स्वर रहित पद पाठ

    यशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: ।अजायत । यशा: । विश्वस्य । भूतस्य । अहम्। अस्मि । यश:ऽतम:॥३९.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 3

    भाषार्थ -
    (इन्द्रः) हमारे साम्राज्य का सम्राट् (यशः) यशस्वी हो, (अग्निः) सर्वाग्रणी प्रधानमन्त्री (यशाः) यशस्वी हो, (सोमः) सेना प्रेरक सेनाध्यक्ष (यशाः) यशस्वी (अजायत) हो। (यशा) और (अहम्) मैं माण्डलिक राजा (विश्वस्य भूतस्य) सब प्राणिजगत् के मध्य (यशस्तमः) अतिशय यशस्वी (अस्मि ) हो जाऊं।

    इस भाष्य को एडिट करें
    Top