Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 39/ मन्त्र 3
सूक्त - अथर्वा
देवता - बृहस्पतिः, त्विषिः
छन्दः - जगती
सूक्तम् - वर्चस्य सूक्त
य॒शा इन्द्रो॑ य॒शा अ॒ग्निर्य॒शाः सोमो॑ अजायत। य॒शा विश्व॑स्य भू॒त्स्या॒हम॑स्मि य॒शस्त॑मः ॥
स्वर सहित पद पाठय॒शा: । इन्द्र॑: । य॒शा: । अ॒ग्नि: । य॒शा: । सोम॑: ।अ॒जा॒य॒त॒ । य॒शा: । विश्व॑स्य । भू॒तस्य॑ । अ॒हम्। अ॒स्मि॒ । य॒श:ऽत॑म:॥३९.३॥
स्वर रहित मन्त्र
यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत। यशा विश्वस्य भूत्स्याहमस्मि यशस्तमः ॥
स्वर रहित पद पाठयशा: । इन्द्र: । यशा: । अग्नि: । यशा: । सोम: ।अजायत । यशा: । विश्वस्य । भूतस्य । अहम्। अस्मि । यश:ऽतम:॥३९.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 39; मन्त्र » 3
भाषार्थ -
(इन्द्रः) हमारे साम्राज्य का सम्राट् (यशः) यशस्वी हो, (अग्निः) सर्वाग्रणी प्रधानमन्त्री (यशाः) यशस्वी हो, (सोमः) सेना प्रेरक सेनाध्यक्ष (यशाः) यशस्वी (अजायत) हो। (यशा) और (अहम्) मैं माण्डलिक राजा (विश्वस्य भूतस्य) सब प्राणिजगत् के मध्य (यशस्तमः) अतिशय यशस्वी (अस्मि ) हो जाऊं।
टिप्पणी -
[अग्नि:= "अग्रणीर्भवति। अथवा अग्रं नयतीति अग्निः" (निरुक्त ७।४।१४), यथा"अग्ने नय सुपथा राये अस्मान्" (यजु० ४०।१६) में "नय" के प्रयोग द्वारा अग्ने= अग्र + नी१ अर्थ प्रतीत होता है। सोमः=षू प्रेरणे, सेना प्रेरक, सेनाध्यक्ष, यथा– इन्द्रऽआासां नेता बृहस्पतिर्दक्षिणा यज्ञः पुरऽएतु सोमः। देव सेनानामभिभञ्जतानां जयन्तीनां मरुतो यन्त्यग्रम् (यजु० १७।४०)। बृहती सेना का पति है बृहस्पति:। जोकि सेना के दक्षिण पार्श्व में चलता है । इन्द्र अर्थात् सम्राट सेना का नेता है। सोम सेना के आगे आगे चलता है, इसे "यज्ञ:"२ कहा है, यह राष्ट्र और साम्राज्य के दिव्य अधिकारियों का पूजक, उन का संग करने वाला और रक्षार्थ आत्म समर्पण कर देता है। देव सेनाएं हैं विजिगीषु सेनाएं "दिव कीडाविजिगीषा" आदि (दिवादिः ४।१)। मरुतः हैं शत्रु को मारने में सिद्धहस्त सैनिक। मरुतः= मारयष्ठीति (उणा० १।९४; दयानन्द भाष्य)] [१. अर्थात् अग्नि पद में नी "(नीञ् धातु)" का अर्थ जानना चाहिये, न कि औणादिक "निः" प्रत्यय (उणा० ४।५१)। २. यज देवपूजासंगतिकरणदानेषु (भ्वादि:)।]