Loading...
अथर्ववेद > काण्ड 6 > सूक्त 40

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 1
    सूक्त - अथर्वा देवता - द्यावापृथिवी, सोमः, सविता, अन्तरिक्षम्, सप्तर्षिगणः, छन्दः - जगती सूक्तम् - अभय सूक्त

    अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नोऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु। अभ॑यं नोऽस्तू॒र्वन्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥

    स्वर सहित पद पाठ

    अभ॑यम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । इ॒ह । अ॒स्तु॒ । न॒: । अभ॑यम् । सोम॑: । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अभ॑यम् ॥ न॒: । अ॒स्तु॒। उ॒रु । अ॒न्तरि॑क्षम् । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । ह॒विषा॑ । अभ॑यम् । न: । अ॒स्तु॒ ॥४०.१॥


    स्वर रहित मन्त्र

    अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु। अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥

    स्वर रहित पद पाठ

    अभयम् । द्यावापृथिवी इति । इह । अस्तु । न: । अभयम् । सोम: । सविता । न: । कृणोतु । अभयम् ॥ न: । अस्तु। उरु । अन्तरिक्षम् । सप्तऽऋषीणाम् । च । हविषा । अभयम् । न: । अस्तु ॥४०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 1

    भाषार्थ -
    (द्यावापृथिवी) हे द्युलोक तथा पृथिवी (इह) यहां (अभयम्, अरतु) अभय हो, (नः) हमारे लिये (सोमः) चन्द्रमा (अभयम्) अभय (कृणोतु) करे, (नः) हमारे लिये (सविता) सूर्य अभय करे। ( उरु) विस्तृत (अन्तरिक्षम्) अन्तरिक्ष (न:) हमारे लिये (अभयम् ) भय रहित ( अस्तु ) हो, (सप्त ऋषीणाम्, च) और सप्त ऋषियों की (हविषा) हवि: द्वारा (नः) हमारे लिये (अभयम, अस्तु) अभय हो।

    इस भाष्य को एडिट करें
    Top