Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 2
अ॒स्मै ग्रामा॑य प्र॒दिश॒श्चत॑स्र॒ ऊर्जं॑ सुभू॒तं स्व॒स्ति स॑वि॒ता नः॑ कृणोतु। अ॑श॒त्र्विन्द्रो॒ अभ॑यं नः कृणोत्व॒न्यत्र॒ राज्ञा॑म॒भि या॑तु म॒न्युः ॥
स्वर सहित पद पाठअ॒स्मै । ग्रामा॑य । प्र॒ऽदिश॑: । चत॑स्र: । ऊर्ज॑म् । सु॒ऽभू॒तम् । स्व॒स्ति । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अ॒श॒त्रु॒ । इन्द्र॑: । अभ॑यम् । न॒: । कृ॒णो॒तु॒ । अ॒न्यत्र॑ । राज्ञा॑म् । अ॒भि । या॒तु॒ । म॒न्यु:॥४०.२॥
स्वर रहित मन्त्र
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु। अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥
स्वर रहित पद पाठअस्मै । ग्रामाय । प्रऽदिश: । चतस्र: । ऊर्जम् । सुऽभूतम् । स्वस्ति । सविता । न: । कृणोतु । अशत्रु । इन्द्र: । अभयम् । न: । कृणोतु । अन्यत्र । राज्ञाम् । अभि । यातु । मन्यु:॥४०.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 2
भाषार्थ -
(नः) हमारे (अस्मै ग्रामाय) इस ग्राम के लिये (चतस्रः प्रदिशः) चारों व्याप्त दिशाएं (सविता) और सर्वोत्पादक परमेश्वर (सुभूतम्) प्रभूत (ऊर्जम्) बल और प्राण के प्रदाता अन्न को, तथा (स्वस्ति ) उत्तम रिथिति और कल्याण को (कृणोतु) करे । (इन्द्रः) सम्राट् (अशत्रु अभयम् ) शत्रु रहित अभय (नः) हमारे लिये (कृणोतु) करे, ( राज्ञाम् ) राजाओं का (मन्युः) मननपूर्वक किया गया क्रोध, (अन्यत्र) हम शान्तिप्रिय प्रजाजनों से भिन्नों के (अभि) प्रति ( यातु) जाय।
टिप्पणी -
[चतस्रः प्रदिशः =अर्थात् ग्राम के चारों ओर फैली दिशाओं में कृषिकर्म द्वारा ऊर्जाप्रद अन्न उत्पन्न हो]।