Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 3
अ॑नमि॒त्रं नो॑ अध॒राद॑नमि॒त्रं न॑ उत्त॒रात्। इन्द्रा॑नमि॒त्रं नः॑ प॒श्चाद॑नमि॒त्रं पु॒रस्कृ॑धि ॥
स्वर सहित पद पाठअ॒न॒मि॒त्रम् । न॒: । अ॒ध॒रात् । अ॒न॒मि॒त्रम् । न॒: । उ॒त्त॒रात् । इन्द्र॑ । अ॒न॒मि॒त्रम् । न॒: । प॒श्चात् । अ॒न॒मि॒त्रम् । पु॒र: । कृ॒धि॒ ॥४०.३॥
स्वर रहित मन्त्र
अनमित्रं नो अधरादनमित्रं न उत्तरात्। इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥
स्वर रहित पद पाठअनमित्रम् । न: । अधरात् । अनमित्रम् । न: । उत्तरात् । इन्द्र । अनमित्रम् । न: । पश्चात् । अनमित्रम् । पुर: । कृधि ॥४०.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 3
भाषार्थ -
(इन्द्र) हे सम्राट् ! (नः) हमें (अधरात्) दक्षिण दिशा से (अनमित्रम्) शत्रुरहित (कृधि) कर, (नः) हमें (उत्तरात्) उत्तरदिशा से (अनमित्रम्) शत्रुरहित कर। (नः) हमें (पश्चात्) पश्चिम दिशा से (अनमित्रम्) शत्रु रहित कर, (पुरः) पूर्वदिशा से (अनमित्रम् ) शत्रुरहित कर।