Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 52/ मन्त्र 3
आ॑यु॒र्ददं॑ विप॒श्चितं॑ श्रु॒तां कण्व॑स्य वी॒रुध॑म्। आभा॑रिषं वि॒श्वभे॑षजीम॒स्यादृष्टा॒न्नि श॑मयत् ॥
स्वर सहित पद पाठआ॒यु॒:ऽदद॑म् । वि॒प॒:ऽचित॑म् । श्रु॒ताम् । कण्व॑स्य । वी॒रुध॑म् । आ । अ॒भा॒रि॒ष॒म् । वि॒श्वऽभे॑षजीम् । अ॒स्य । अ॒दृष्टा॑न् । नि । श॒म॒य॒त् ॥५२.३॥
स्वर रहित मन्त्र
आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम्। आभारिषं विश्वभेषजीमस्यादृष्टान्नि शमयत् ॥
स्वर रहित पद पाठआयु:ऽददम् । विप:ऽचितम् । श्रुताम् । कण्वस्य । वीरुधम् । आ । अभारिषम् । विश्वऽभेषजीम् । अस्य । अदृष्टान् । नि । शमयत् ॥५२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 52; मन्त्र » 3
भाषार्थ -
(आयुर्ददम्) पूर्ण आयुः प्रद, (विपश्चितम्) मेधा का चयन करने वाली (श्रुताम्) श्रुति अर्थात् वेद में सुनी गई, कथित हुई, (कण्वस्य) कण्व नामक रोग कीटाणु सम्बन्धी (वीरुधम) लता को, (विश्वभेषजीम्) जो कि सब प्रकार के रोगों की औषधरूप है उस को (आ भारिषम्) मैं लाया हूं, (अस्य) जो कि इस रोगी के (अदृष्टान्) अदृष्ट अर्थात् अति सूक्ष्म क्रिमियों को (नि शमयत्) नितरां शान्त कर देगी।
टिप्पणी -
[कण्व हैं कण्व सदृश गोल और चक्षु के अगोचर क्रिमि अर्थात् रोग जनक कीटाणु। औषध को कण्व जम्भणी भी कहा है, अर्थात् कण्व का विनाश करने वाली (अथर्व० २॥२५॥१)। अथर्व० २।२५।१ में इसे "पृश्निपर्णी कहा है। विप: मेधाविनाम (निघं० ३॥१५)]।