Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 53/ मन्त्र 1
सूक्त - बृहच्छुक्र
देवता - द्यौः, पृथिवी, शुक्रः, सोमः, अग्निः, वायुः, सविता
छन्दः - जगती
सूक्तम् - सर्वतोरक्षण सूक्त
द्यौश्च॑ म इ॒दं पृ॑थि॒वी च॒ प्रचे॑तसौ शु॒क्रो बृ॒हन्दक्षि॑णया पिपर्तु। अनु॑ स्व॒धा चि॑कितां॒ सोमो॑ अ॒ग्निर्वा॒युर्नः॑ पातु सवि॒ता भग॑श्च ॥
स्वर सहित पद पाठद्यौ: । च॒ । मे॒ । इ॒दम् । पृ॒थि॒वी । च॒ । प्रऽचे॑तसौ । शु॒क्र: । बृ॒हन् । दक्षि॑णया । पि॒प॒र्तु॒ । अनु॑ । स्व॒धा । चि॒कि॒ता॒म् । सोम॑: । अ॒ग्नि: । वा॒यु: । न॒: । पा॒तु॒ । स॒वि॒ता । भग॑: । च॒ ॥५३.१॥
स्वर रहित मन्त्र
द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन्दक्षिणया पिपर्तु। अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥
स्वर रहित पद पाठद्यौ: । च । मे । इदम् । पृथिवी । च । प्रऽचेतसौ । शुक्र: । बृहन् । दक्षिणया । पिपर्तु । अनु । स्वधा । चिकिताम् । सोम: । अग्नि: । वायु: । न: । पातु । सविता । भग: । च ॥५३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 53; मन्त्र » 1
भाषार्थ -
(प्रचेतसौ) प्रकृष्ट चेतना देने वाले (द्यौ: च पृथिवी च) द्युलोक और पृथिवी लोक (मे) मुझे (इदम्) यह [प्रचैतन्य] प्रदान करें, (बृहन् शुक्रः) बड़ा सूर्य (दक्षिणया) वृद्धि द्वारा (पिपर्तु) मेरा पालन करें; (स्वधा) अन्न (अनु चिकिताम्) निरन्तर ज्ञानप्रद हो, ( सोमः, अग्निः, वायुः, सविता, च भगः) चन्द्रमा, अग्नि, वायु, सविता और उदीयमान सूर्य, [इन में से प्रत्येक] (नः पातु) हमारी रक्षा करे।
टिप्पणी -
[दक्षिणया दक्ष वृद्धौ (भ्वादिः) स्वधा अन्ननाम (निघं० २।७), सात्विक अन्न ज्ञानप्रद होता है, राजस चञ्चलताप्रद और तामस शारीरिक बलप्रद। शुक्र: =प्रदीप्त सूर्य; सविता =प्रत्यग्र उदित सूर्यः भगः= अनुदित परन्तु उदीयमान सूर्य (निरुक्त)। परमेश्वर से प्रार्थना की गई है कि ये सब हमारा पालन करें]।