Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
इ॒दं तद्यु॒ज उत्त॑र॒मिन्द्रं॑ शुम्भा॒म्यष्ट॑ये। अ॒स्य क्ष॒त्रं श्रियं॑ म॒हीं वृ॒ष्टिरि॑व वर्धया॒ तृण॑म् ॥
स्वर सहित पद पाठइ॒दम् । तत् । यु॒जे । उत्ऽत॑रम् । इन्द्र॑म् । शु॒म्भा॒मि॒ । अष्ट॑ये । अ॒स्य । क्ष॒त्रम् । श्रिय॑म् । म॒हीम् । वृ॒ष्टि:ऽइ॑व । व॒र्ध॒य॒ । तृण॑म् ॥५४.१॥
स्वर रहित मन्त्र
इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये। अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥
स्वर रहित पद पाठइदम् । तत् । युजे । उत्ऽतरम् । इन्द्रम् । शुम्भामि । अष्टये । अस्य । क्षत्रम् । श्रियम् । महीम् । वृष्टि:ऽइव । वर्धय । तृणम् ॥५४.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 1
भाषार्थ -
(उत्तरम्) सर्वोत्कृष्ट (इन्द्रम्)१ इस पुरुष को सम्राट् रूप में (इदम्, तत्) यह मैं२ (युजे) अर्थात् साम्राज्य-शकट की धुरा में युक्त३ करता हूं, जोतता हूं, (अष्टये) फल की प्राप्ति के लिये (शुम्भामि) इसे माला आदि द्वारा मैं सुशोभित करता हूं। हे परमेश्वर ! (अस्य) इसके (क्षत्रम्) क्षतों से त्राण करने के बल को तथा (महीम्) महती (श्रियम्) सम्पत्ति को (वर्धय) तू बढ़ा, (इव) जैसे (वृष्टि:) वर्षा (तृणम्) घास को बढ़ाती है।
टिप्पणी -
[उत्कृष्ट-पुरुष को सम्राट् बनाने के लिये पुरोहित२ का कथन मन्त्र में हुआ है। "इदम्, तत्" ये दो पद वाक्यालंकार रूप में हैं। अष्टये =अस् गतिदीप्त्यादानेषु, अष् इत्येके; फलादान अर्थ अभिप्रेत है। अशूङू व्याप्तौ (सायण)]। [१. इन्द्रश्च सम्राड् वरुणश्च राजा (यजु० ८।३७)। २. सम्राट या साम्राज्य का पुरोहित। ३. राज्याभिषेक की विधि द्वारा (यजु० १०।१-३४)। ]