Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 54/ मन्त्र 2
सूक्त - ब्रह्मा
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - अमित्रदम्भन सूक्त
अ॒स्मै क्ष॒त्रम॑ग्नीषोमाव॒स्मै धा॑रयतं र॒यिम्। इ॒मं रा॒ष्ट्रस्या॑भीव॒र्गे कृ॑णु॒तं यु॒ज उत्त॑रम् ॥
स्वर सहित पद पाठअ॒स्मै । क्ष॒त्रम् । अ॒ग्नी॒षो॒मौ॒ । अ॒स्मै । धा॒र॒य॒त॒म् । र॒यिम् । इ॒मम् । रा॒ष्ट्रस्य॑ । अ॒भि॒ऽव॒र्गे । कृ॒णु॒तम् । यु॒जे। उत्ऽत॑रम् ॥५४.२॥
स्वर रहित मन्त्र
अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम्। इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥
स्वर रहित पद पाठअस्मै । क्षत्रम् । अग्नीषोमौ । अस्मै । धारयतम् । रयिम् । इमम् । राष्ट्रस्य । अभिऽवर्गे । कृणुतम् । युजे। उत्ऽतरम् ॥५४.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 54; मन्त्र » 2
भाषार्थ -
(अग्नीषोमौ) हे अग्रणी प्रधानमन्त्रिन् ! तथा हे सेनाध्यक्ष ! (अस्मै) इस सम्राट् के लिये (क्षत्रम्) क्षात्रबल को, तथा (अस्मै) इसके लिये (रयिम्) धन को (धारयतम्) सम्पुष्ट करो। (राष्ट्रस्य) राष्ट्र की (अभीवर्गे) चारों ओर की परिधि में (इमम्) इसे (उत्तरम्) सर्वोत्कृष्ट (कृणुतम्) करो, एतदर्थ (युजे) मैं पुराहित इसे राष्ट्र की धुरा में युक्त१ करता हूं, जोतता हूं।
टिप्पणी -
[अग्नि तो रयि द्वारा पुष्ट करेगा, और सोम क्षात्रबल द्वारा। अग्नि है अग्रणी: (निरुक्त ७॥४।१४), तथा सोम है सेनाध्यक्ष। (यजु० १७॥४०)। अग्नीषोमौ= उभयपद द्विवचन। वैदिक प्रथा]। [१. अथवा नियुक्त।]