Loading...
अथर्ववेद > काण्ड 6 > सूक्त 57

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 57/ मन्त्र 1
    सूक्त - शन्ताति देवता - रुद्रः छन्दः - अनुष्टुप् सूक्तम् - जलचिकित्सा सूक्त

    इ॒दमिद्वा उ॑ भेष॒जमि॒दं रु॒द्रस्य॑ भेष॒जम्। येनेषु॒मेक॑तेजनां श॒तश॑ल्यामप॒ब्रव॑त् ॥

    स्वर सहित पद पाठ

    इ॒दम् । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जम् । इ॒दम् । रु॒द्रस्य॑ । भे॒ष॒जम् । येन॑ । इषु॑म् । एक॑ऽतेजनाम् । श॒तऽश॑ल्याम् । अ॒प॒ऽब्रव॑त् ॥५७.१॥


    स्वर रहित मन्त्र

    इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम्। येनेषुमेकतेजनां शतशल्यामपब्रवत् ॥

    स्वर रहित पद पाठ

    इदम् । इत् । वै । ऊं इति । भेषजम् । इदम् । रुद्रस्य । भेषजम् । येन । इषुम् । एकऽतेजनाम् । शतऽशल्याम् । अपऽब्रवत् ॥५७.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 57; मन्त्र » 1

    भाषार्थ -
    (इदम्, इत्, वै, उ) यह ही है निश्चय से (भेषजम्) औषध, (इदम्) यह है (रुद्रस्य) रुलाने वाले रोग की (भेषजम्) औषध, (येन) जिस द्वारा (एकतेजनाम्) एक-दण्ड वाले और (शतशल्याम्) सौ लोहनिर्मित दान्तों अग्रभागों वाले (इषुम् ) वाण को भी (अप ब्रवीत् ) वेद ने अपाकृत निवारित करने वाला कहा है। अर्थात् तद्वारा किये क्षत को निवारित करने वाला कहा है।

    इस भाष्य को एडिट करें
    Top