Loading...
अथर्ववेद > काण्ड 6 > सूक्त 60

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 1
    सूक्त - अथर्वा देवता - अर्यमा छन्दः - अनुष्टुप् सूक्तम् - पतिलाभ सूक्त

    अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः। अ॒स्या इ॒च्छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥

    स्वर सहित पद पाठ

    अ॒यम् । आ । या॒ति॒ । अ॒र्य॒मा । पु॒रस्ता॑त् । विसि॑तऽस्तुप: । अ॒स्यै । इ॒च्छन् । अ॒ग्रुवै॑ । पति॑म् । उ॒त । जा॒याम् । अ॒जान॑ये ॥६०.१॥


    स्वर रहित मन्त्र

    अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः। अस्या इच्छन्नग्रुवै पतिमुत जायामजानये ॥

    स्वर रहित पद पाठ

    अयम् । आ । याति । अर्यमा । पुरस्तात् । विसितऽस्तुप: । अस्यै । इच्छन् । अग्रुवै । पतिम् । उत । जायाम् । अजानये ॥६०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 1

    भाषार्थ -
    (विषितस्तुपः) बन्ध से मुक्त हुए रश्मिसमूह वाला (अयम् ) यह (अर्यमा) अन्धकार आदि अरियों का नियमन करने वाला आदित्य (आ याति) आया है (पुरस्तात्) हमारे संमुख या पूर्व में, (अस्ये) इस (अग्रुवै) अविवाहिता या अग्रगण्या (ऋ० १।१४०।८; दयानन्द), कन्या के लिये (पति ) पति को (उत) तथा (अजानये) जाया रहित पुरुष के लिये (जायाम्) जाया को (इच्छन्) चाहता हुआ।

    इस भाष्य को एडिट करें
    Top