Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 60/ मन्त्र 1
अ॒यमा या॑त्यर्य॒मा पु॒रस्ता॒द्विषि॑तस्तुपः। अ॒स्या इ॒च्छन्न॒ग्रुवै॒ पति॑मु॒त जा॒याम॒जान॑ये ॥
स्वर सहित पद पाठअ॒यम् । आ । या॒ति॒ । अ॒र्य॒मा । पु॒रस्ता॑त् । विसि॑तऽस्तुप: । अ॒स्यै । इ॒च्छन् । अ॒ग्रुवै॑ । पति॑म् । उ॒त । जा॒याम् । अ॒जान॑ये ॥६०.१॥
स्वर रहित मन्त्र
अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः। अस्या इच्छन्नग्रुवै पतिमुत जायामजानये ॥
स्वर रहित पद पाठअयम् । आ । याति । अर्यमा । पुरस्तात् । विसितऽस्तुप: । अस्यै । इच्छन् । अग्रुवै । पतिम् । उत । जायाम् । अजानये ॥६०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 60; मन्त्र » 1
भाषार्थ -
(विषितस्तुपः) बन्ध से मुक्त हुए रश्मिसमूह वाला (अयम् ) यह (अर्यमा) अन्धकार आदि अरियों का नियमन करने वाला आदित्य (आ याति) आया है (पुरस्तात्) हमारे संमुख या पूर्व में, (अस्ये) इस (अग्रुवै) अविवाहिता या अग्रगण्या (ऋ० १।१४०।८; दयानन्द), कन्या के लिये (पति ) पति को (उत) तथा (अजानये) जाया रहित पुरुष के लिये (जायाम्) जाया को (इच्छन्) चाहता हुआ।
टिप्पणी -
[विषित= वि+ षिञ् बन्धने (स्वादिः) स्तुप:= ष्टुप समुच्छ्राये (चूरादिः); समुच्छ्रायः= Elevation Height (आप्टे) ऊपर उठा हुआ ऊंचा। आयाति = आदित्यस्थ परमेश्वर आया है, "तात्स्थ्यात्१ ताच्छब्द्यम्" परमेश्वर आदित्य में स्थित है, अतः परमेश्वर को आदित्य कहा है। यथा "योऽसावादित्ये पुरुषः सोऽसावहम्। ओ३म् खं ब्रह्म ॥ " (यजु० ४०।१७)। इच्छन्= चाहता हुआ, इच्छा करता हुआ। इच्छा या चाहना चेतन का धर्म है, जड़ का नहीं। आदित्य जड़ है, चेतन नहीं, अतः आदित्य का लाक्षणिक अर्थ है आदित्य पुरुष अर्थात् आदित्यस्थ परमेश्वर। अग्रुवै = अग्रुवे,२ कन्यायै, पतिमिच्छन् (सायण)। अजानये = अ+जायायै, "जायाया निङ" (अष्टा० ५।४।१३४)] । [१. यथा "मञ्चाः क्रोशन्ति" = मञ्चस्याः पूरुषाः क्रोशन्ति। २. अथवा "अगि गतौ"+ रु: औणादिक प्रत्यय (४।१०२-१०४), बाहुलकात्= गतिशीला, निरालसा कन्या के लिये। अग्रुवे= अग्रु+उवङ्+चतुर्थ्येकवचन। तथा अग्रवः = अग्रु+ उवङ्+ प्रथमाविभक्ति बहुवचन।]