Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 62/ मन्त्र 2
वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो वी॒तपृ॑ष्ठाः। तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रीम् । सू॒नृता॑म् । आ । र॒भ॒ध्व॒म् । यस्या॑: । आशा॑: । त॒न्व᳡: । वी॒तऽपृ॑ष्ठा: । तया॑ । गृ॒णन्त॑: । स॒ध॒ऽमादे॑षु । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥६२.२॥
स्वर रहित मन्त्र
वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः। तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीणाम् ॥
स्वर रहित पद पाठवैश्वानरीम् । सूनृताम् । आ । रभध्वम् । यस्या: । आशा: । तन्व: । वीतऽपृष्ठा: । तया । गृणन्त: । सधऽमादेषु । वयम् । स्याम । पतय: । रयीणाम् ॥६२.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 62; मन्त्र » 2
भाषार्थ -
(वैश्वानरीम्) सब नर-नारियों के लिये हितकारिणी, (सूनृताम्) प्रिय सत्य वेदवाणी [का स्वाध्याय] (आरभध्वम्) आरम्भ करो, (यस्याः) जिस वेदवाणी सम्बन्धी (आशाः) आशाएं, इच्छाएं (तन्वः) विस्तृत हैं, और (वीतपृष्ठाः) त्रिलोकी की पीठ अर्थात् द्युलोक तक व्यापिनी हैं। (तया) उस वेदवाणी द्वारा (सधमादेषु) सामाजिक हर्षों अर्थात् उत्सवों में (गृणन्तः) परमेश्वर की स्तुति करते हुए (वयम्) हम (रयीणाम्, पतय: स्याम) ऐश्वर्यों के स्वामी हों।
टिप्पणी -
[सूनृताम्=प्रिय सत्यात्मिकां वाचम् (सायण)। आशा: इच्छाः, आङः शीसु इच्छायाम् (अदादिः)। वीतपृष्ठाः= वी (व्याप्तौ, अदादिः) + क्तः; पृष्ठ =त्रिलोकी की पृष्ठ है द्यौः। वेदप्रोक्त [परमेश्वरीय] इच्छाएं, अभिलाषाएं द्युलोकस्थ "स्वः", अर्थात् सुख विशेष की प्राप्ति के लिये भी हैं। सधमादेषु= सहस्य सधादेशः + मदी हर्षे (भ्वादिः)]।