Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 62/ मन्त्र 3
वै॑श्वान॒रीं वर्च॑स॒ आ र॑भध्वं शु॒द्धा भव॑न्तः॒ शुच॑यः पाव॒काः। इ॒हेड॑या सध॒मादं॒ मद॑न्तो॒ ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्तम् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रीम् । वर्च॑से । आ । र॒भ॒ध्व॒म् । शु॒ध्दा: । भव॑न्त: । शुच॑य: । पा॒व॒का: । इ॒ह । इड॑या । स॒ध॒ऽमाद॑म् । मद॑न्त: । ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥६२.३॥
स्वर रहित मन्त्र
वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः। इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥
स्वर रहित पद पाठवैश्वानरीम् । वर्चसे । आ । रभध्वम् । शुध्दा: । भवन्त: । शुचय: । पावका: । इह । इडया । सधऽमादम् । मदन्त: । ज्योक् । पश्येम । सूर्यम् । उत्ऽचरन्तम् ॥६२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 62; मन्त्र » 3
भाषार्थ -
(वर्चसे) ब्रह्मवर्चस आदि की प्राप्ति के लिये (वैश्वानरीम्) सब नर-नारियों के लिये हितकारिणी वेदवाणी [का स्वाध्याय] (आरभध्वम्) आरम्भ करो, [इस द्वारा] (शुद्धाः भवन्त:) शुद्ध होते हुए (शुचयः)अर्थात् मन से शुचि तथा शरीर से (पावकाः) पवित्र होकर (इह) इस पार्थिव जीवन में, (इडया१) अन्न द्वारा [सहभोजों द्वारा] (सधमादम्२) पारस्परिक अर्थात् सामाजिक, हर्ष अर्थात् उत्सव में (मदन्तः) हर्षित होते हुए (ज्योक्) चिरकाल के लिये (उच्चरन्तम्) ऊपर आकाश में विचरते (सूर्यम्) सूर्य को (पश्येम) हम देखें।
टिप्पणी -
[१. इडा अन्ननाम (निघं० २।७)। २. णमुलन्तः, तस्यैव धातोरनुप्रयोगश्च (सायण)।]