Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 62/ मन्त्र 1
वै॑श्वान॒रो र॒श्मिभि॑र्नः पुनातु॒ वातः॑ प्रा॒णेने॑षि॒रो नभो॑भिः। द्यावा॑पृथि॒वी पय॑सा॒ पय॑स्वती ऋ॒ताव॑री यज्ञिये नः पुनीताम् ॥
स्वर सहित पद पाठवै॒श्वा॒न॒र: । र॒श्मिऽभि:॑ । न॒: । पु॒ना॒तु॒ । वात॑: । प्रा॒णेन॑ । इ॒षि॒र: । नभ॑:ऽभि: । द्यावा॑पृथि॒वी इति॑ । पय॑सा । पय॑स्वती॒ इति॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । य॒ज्ञिये॒ इति॑ । न॒: । पु॒नी॒ता॒म् ॥६२.१॥
स्वर रहित मन्त्र
वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः। द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये नः पुनीताम् ॥
स्वर रहित पद पाठवैश्वानर: । रश्मिऽभि: । न: । पुनातु । वात: । प्राणेन । इषिर: । नभ:ऽभि: । द्यावापृथिवी इति । पयसा । पयस्वती इति । ऋतवरी इत्यृतऽवरी । यज्ञिये इति । न: । पुनीताम् ॥६२.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 62; मन्त्र » 1
भाषार्थ -
(वैश्वानरः) सब नर-नारियों का हितकारी सूर्य (रश्मिभिः) रश्मियों द्वारा (नः) हमें (पुनातु) पवित्र करे; (वातः) वायु (प्राणेन) प्राण द्वारा, श्वासोच्छ्वास द्वारा; (इषिर:) और वेगवान् मानसून वायु (नभोभिः) मेघों द्वारा पवित्र करे। (पयस्वती) जलवाली, (ऋतावरी) सत्यनियमों वाली, (यज्ञिये) यज्ञों में साधनरूप (द्यावापृथिवी) द्यौ और पृथिवी (पयसा) जल द्वारा (नः) हमें (पुनीताम्) पवित्र करें ।
टिप्पणी -
[वैश्वानरः = अथासावादित्यः इति पूर्वे याज्ञिकाः (निरुक्त ७।६।२३)। इषिरः= इष् गतौ (दिवादिः)+ किरच् (उणा० १।५१)। नभोभि:= नभस् (cloud, आप्टे)। ऋतावरी = ऋतम् नियमः, तद्वत्यौ। द्यौ और पृथिवी परमेश्वरीय नियमों द्वारा नियन्त्रित हैं। यज्ञिये= ये दोनों यज्ञ सम्पादन में सहायक हो कर वर्षा द्वारा, पयस् प्रदान करती हैं]।